________________
श्रीपाण्डव- परित्रम् ॥ सर्गः३॥
॥४४॥
STOTRSS
कुरुवंशे ध्वजायध्व-मध्चनीनाः सदध्वनि । इत्याश्वास्य द्विजः सर्वान, प्रसन्नांस्तानबोचत ॥२४३।। अध्यश्रमाविल दूर-मनन पार विनयेन वः । मनो मे कतकेनेर, वारि निन्ये प्रसन्नताम् ॥ २५० शयामरा मदानी तात्मनः । ननु युष्मा- कोरवाई कमातिथ्यं, भवतादिदमेव मे ॥ २४५ ॥ स हि युष्मदुपाध्यायः, कृपाख्यः स्वजनो मम । तस्यान्तेवासिनो युष्मान् , दृष्ट्वा । हृष्टोऽस्मि संप्रति ॥ २४६ ॥ इत्युक्तर्मण्डलीभूय, सवैस्तः परिवारितः । पार्थदत्तभुजालम्बः, प्रविवेश द्विजः पुरे ॥ २४७ ।।
म्याड __ गृहाभिमुखमायान्तं, तमालोक्य गुणालयम् । प्रत्युजगाम रोमाञ्च-संवर्मितवपुः कृपः ॥ २४८ ॥ स्वच्छन्दनियंदान-1 द्रोणाद-वाष्पवीचिविलोचनः । पञ्चाङ्गालिङ्गितक्षोणि-मस्येति च तं कृपः ॥ २४९ ॥ कृपं दशा पिवन सोऽपि, प्रमारितभुज
श्वत्वास द्वयः । तथाऽऽलिङ्गद्यथा जातो, तावकत्रपुषाविव ।। २५० ॥ कृपः मिहासने भक्त्या, निवेश्य तमभापत ! अद्येदं मन्दिरं
गमन पूतं, यदाक्रान्तं भवत्क्रमैः ।। २५१ ॥ संवत्सरं समग्रेऽपि, वामगेऽयं सुवासरः । अवतारः सरस्वत्या-स्त्वं यत्रातिथिरामतः ॥ २५२ ।। अनमस्यत् कृपाचार्य-मादरेण द्विजो युवा । अभ्यनन्दन तमाशीभिः, सोऽपि स्वजनवत्सलः॥२५३ ॥ कोऽयं । महात्मा ? यस्येत्थं, कुरुम्चे पर्युपासनाम् । इति राजमुतैः पृष्टः, कृपः पुनरोचत ।। २५४ ।।
वत्साः! सोऽयं गुरुद्रोणः, कलानां कुलमन्दिरम् । अयमेव रहस्यङ्गो, धनुःपारायणे पुनः ॥२५५॥ प्रख्यातः मूनुर-14 | स्थाय-मश्वत्थामेति नामतः । न परं पितरं मूर्या, योऽनुचक्रे गुणैरपि ।। २५६ ॥ इत्याख्याय विसृष्टेषु, कुमारेषु मुदा
१ . ध्वजायिच. 'विज्ञायित्व. ' इति प्रतिव्यपाठो न सम्यक् प्रतिभाति । २ पान्थाः । ३ मार्गभ्रमेण मलिनं-व्याकुलं मे मनः । ४ नमस्यामास तं' प्रतिद्वय ।
liven