________________
130
येस्मि-निर्मितेऽम्भोजभूर्भुवम् । अनुरूपगुणग्राम-निर्माणे दिक्लबोऽभवत् ॥ २७४ ॥ नमोऽस्तु विषये तस्मि-भोपकारी ममापरः । कृतार्थयितुकामेन, येन मामयमादवे ।।२७५।। चिन्तयन्तीदमानन्दा-दमयन्ती मवेषपुः । वरमालां निचिक्षेप, II नलस्य गलकन्दले ॥ २७६ ॥ । तत्पाणिनखमाणिक्य-मयूखैररुणीकृता । गुम्फितेव बभौ पुष्पैः, साऽनुरागदुमोद्भवैः ॥२७७१। उल्लक्च भूभृतः सर्वान् , वैदर्भासरिता श्रिते । मलाम्भोधौ बभूवुस्ते, श्यामास्तत्त्सैवलैरिव ॥ २७८ ।। भीमस्य निषधस्यापि, स्त्रजनप्रीतिगङ्गया। द्विषदप्रीतिकालिन्या, तत्प्रयागीयितं सदः ॥ २७९ ।। कोशलेश्वर-भीमाभ्यां, यथामनसमुच्चकैः । आरेमे नल-वैदभ्योविवाहमहिमोत्सवः ॥ २८० ।। अतःप्रभृति जन्मान्त, प्राणा अपि ममैव ते। इतीव दक्षिणं पाणि-माददातामिमौ मिथः ।। २८१ ।। मन्ये विलीय निगत्य, पाणिपाडनपर्वणि । तयोरगच्छतामैक्य, मनसी स्वेदकैतवात् ।। २८२ ।। प्रदक्षिणीकृते वहौ, । हस्तमोचनपर्वणि । भीमो नलाय दत्ते स्म, रवा-थे-भादिकं बहु ॥ २८३ ।। निषधापतिरादाय, सवधूकमथात्मजम् । भीमेनानुगतो हर्षा-दचलन कोशला प्रति ॥ २८४ ॥
कांचिदप्यवनीं गत्वा, निदेशात् कोशलेशितुः । निवृत्तः कुण्डिनाधीश-स्तनूजामन्त्रशादिति ॥२८५॥ व्यमनेऽपि भवेत्से, पतिवानुवर्तिनी । पतिमेव परं प्राहु-दैवतं हि मृगीदृशाम् ॥ २८६ ॥ प्रतिगृह्य नमन्मौलि-रनुशिष्टिमिमां पितुः। नलस्य रथमारूब, प्रतस्थे भीमनन्दिनी ॥ २८७ ॥ नलः कान्तावपु:स्पर्श-लालसः किल वर्त्मनि । स्यन्दनं मादिनात्र
१ मझा । २ वरमाला । ३ नृपान्, पक्षे पर्वतान् ।