________________
पा
दर्शयन् मम्मामी ॥ २९३ सावि, रोलम्बनमा १२९५॥
8
प्रति
न्या-मुद्धातिन्यामनाययत् ।। २८८ ॥ ज्ञातेऽप्यगादिकाने, गद्गदे तद्वचःप्रियः । किं वीपीनि भूयोऽपि, भैमी वक्ति स्म | निलो दमयचरित्रम् ॥ नैषधिः||२८९।। अनुरागो नले भैम्या, दिनान्ते वा ममाधिकः । इनि ज्ञातुमित्रागच्छत् , संध्या मन्यस्य गच्छतः ।।२९०ा त्या वृता। सर्गः ६॥ त्रपाबन्दिग्रहात् काम-माकर्षन्ती विदर्भजाम् । आगामी तमामैन्यः, सखीव हृदयंगमा ।। २९१ ॥ नवं नलकरस्पर्श- कोला ॥९६॥
AI चुम्बना-लिङ्गनादिकम् । वेत्रीय दर्शयन् भैम्या, जजम्मे तिमिरोन्करः ।। ५२ ॥ तथापि पाये नाऽऽवासा-नग्रहीन्निषधापतिः । स्वपुरं प्रति लोकाना-मुत्कण्ठा हि बलीयसी ।। २९३ ।।
[गमनम् ॥ ॐ नलेन दमयन्त्या च, ब्रजयामथ वर्मनि । कर्णामृतमिवाश्रावि, रोलॅम्बतुमुलध्वनिः ॥ २९४ ॥ नलं भैमी वभा
पेऽथ, नाथ! नात्र विभाव्यते । रम्या दुमावलिः काचित् , तत् कि कोलाहलोलिनाम् ? ॥२९५॥ रम्भोरु ! तिमिरैः किंचित् , कारणं नावगम्यते । निवेदिते नलेनेति, भैमी भालं स्त्रमामृशत् ॥ २९६ ।। तदेवाविरभूत् तस्या-स्तिग्मदीधितिबान्धवः ।
त्रासयन् सैन्यलोकस्य, लोचने तिलको लिके ॥ २९७ ॥ ततोऽपृच्छन्नलस्तन्वि!, किमेतदिति विस्मितः । साऽप्युवाच मम ४] स्वामि-अन्मसब्रह्मचार्यसौ ॥ २९८ ॥ तदुद्योतेन मत्तालि-कुलदंशस्नुनासृजम् । तौ मुनि कंचिदैशेतां, दम्पती प्रतिमास्थि.
तम् ॥ २९९ ॥ गण्डकण्डमपाकत, केनचिदनदन्तिना । घट्टितोऽयं स्फुटं ध्यान-स्थेमवान् स्थाणुशङ्कया ॥ ३०० ।। तदीयमदसंसक्तै-दिरेफैरप्यनुदुतः । समाधे यमभ्रश्यत् , तद्वइत्यस्य कस्तुलाम् १ ॥३०१॥ इत्यन्तस्तकेयन्तौ त-माधाय निरुपद्रवम् । उल्लसत्प्रीतिकल्लोल-विक्लवौ तौ प्रणेमतुः ॥ ३०२॥ ( त्रिभिर्विशेषकम् ) प्रतिमामुपसंहृत्य, मुहूर्चेन महामनाः । १ विषमायाम् । २ पर्वतादिसंबन्धिप्रश्ने । ३ तस्या वचः प्रियं यस्य । ४ रोलम्ब:-भ्रमरः । ५ 'भासयन्' एकप्रतिः । ६ अमृग-रुधिरम् ।
Hदा