________________
पाद मिशः कलिकरौ जातु, जात कालसुरभिः, सुरभिः समनम्भत पायो, प्रमाणे जयसि बवासन्ती, चन्द्रिकाचन्दनाञ्चित जगदीगणत् ॥ ५२ ।। जगजगातलम् । पुष्पडम्परित पाण्ड,
स्यातोऽभवनाम, मरुत्तनप इत्यपि | स्वमे कल्पद्रुमव्याजा-दत्तोऽसौ मरुता यतः॥४६॥ पञ्चभिर्लालिती पना-दात्रीमि मातृवत् सदा । तौ कमाजग्मतुर्वृद्धि, पश्चास्पधुकाविष ।। ७ रिबन पुर्योधनः पचा-देत्य भीमेन रिखता । बलिना बालचापल्या-दृत्वा पादे व्यकृष्यत ।। ४८ ॥ कदाचिच स भीमेन, प्रीत्या मात्रा समर्पितम् । भक्ष्यं हठेन हस्ताग्रादाच्छिद्योचैररोचत ।। ४९ ॥ मिथः कलिकरौ जातु, जातु केलिपरायणौ । एकामत्रभुजौ जातु, तावभूतामनारतम् ॥५०॥ ||
हासयमय वासन्ती, चन्द्रिकाचन्दनाश्चितः । मल्लिकामोदसुरभिः, सुरभिः समजृम्भत ॥५१॥ वसन्तेनोपनीतानि, प्राप्य चूताहरच्छलान् | नवान्यखाणि,पुष्पास्त्र-स्तृणं जगदजीगण ॥ ५२ ॥ जगजिंगीपोः पञ्षोः , प्रयाणे जयशंसिनः ।। ध्वनयोऽदुन्दुभीयन्त, मधुराः पिकयोषिताम् ॥ ५३॥ गलदाहुलकिञ्जल्क-पङ्किलीभूतभूतलम् । पुष्पडम्परित पाण्डुः, क्रीडावनमथागमन् ॥ ५४ ॥ भीमं पण्मासदेशीय-मादाय मधुराकृतिम् । पत्या सह ययौ कुन्ती, वसन्तश्रियमीक्षितुम् ।।। ५५ ।। विकाशिकेशरे पुष्प-तिलके चारुचम्पके । पन्या साधं बने राजा, चिजहार मनोरमे ॥५६|| लीलयाऽपि क्षिपन पाणि, | बालः मुलभचापलः । मूलादुन्मूलयामास, विविधान् सविनुमान् ।। ५७ ।। प्रियया सार्धमासाद्य, दोलान्दोलनकौतुकम् ।
आरुरोह महीपालः, सहेलः केलिपर्वतम् ॥ ५८ ॥ कुन्त्यपि प्रेक्षितुं शैल-प्रामणीरामणीयकम् । समारोहदरारोहा, पत्यानु| पदिकी मृदा ॥ ५९॥ स्वैरमाराममाराम, वापी वापी सर: सरः। सर्वमालोकयांचके, गिरेस्तस्य नृपप्रिया ।। ६०॥ पियन्तशिखरस्यान, समासादितजन्मनः । ककेलिपादपस्याषः, सा विधवेस्म विश्रमम् ॥ ६१ ॥ कुरुवंचनवोनस, जगने
सिंहकिशोरको । २ एकपात्रभुजौ। ३ कामः । ४ जेतुमिच्छोः । ५ समीपवृक्षान ।