________________
75
श्रीपाण्डव चरित्रम् ॥ सर्गः३॥ ॥३८॥
वसुधाकर! । इत्थमुल्लापयामास, भीमं कृत्वाऽङ्कखेलिनम् ॥६२॥ एवमुल्लाप्यमानस्य, भीमस्योत्सनसङ्गिनः। श्रमध्वंसाय पाण्ड धात्रीव, निद्राऽभूनेत्रगोचरा ।। ६३ ॥
INन्स्योर्नसबने च विहरन् स्त्रैर-ममन्दानन्दकन्दलः । स्वयं चम्पकपुष्पाणां, सज जग्रन्थ पार्थिवः ॥६४|| तामुपादाय दायाद-तुल्यो लन्तक्रीडा । निजतनुहानेः । यात्मसंप्लमायान्न, कुन्ती कान्तं व्यलोकयात् ।। ६५ ॥ त्वं कण्ठ! वर्धसे दिल्या, प्रेम्णा प्रेयानिमा स्रजम् । भीमस्य यत्तुभ्यमुपनेतेति, मुदः साऽभूद्वशंवदा ॥६६॥ पिबन्ती लोचन थ-मभ्युनस्थौ झटित्यसो । विस्मृतात्मा न चाबोधि, IT गिरे। भीममुत्सङ्गशायिनम् ॥ ६७ ॥ तदेव नृपतिः कान्ता-कण्ठे चिक्षेप च स्रजम् । भीमोऽसिनिःसहवपु-स्तदुस्सङ्गात् पपात च पतनम् ॥ | ॥ ६८ ॥ करौ व्यापारयामास, पुत्ररक्षार्थमेकतः । स्रजोऽर्थे चान्यतः कण्ठं, सा शोक-प्रमदाकुला ॥ ६९ ॥ ततः शृङ्गाल्लुठन बालो, हाहारवमुखैर्जनः । गण्डशैलकलां वित् , साश्रुनेत्रैरदृश्यत ७०॥ अधोऽधः पततस्तस्य, शिलासोपानतः क्रमात् । प्रादुर्बभूवुष्टात्काराः, कुन्तीहन्मर्मभेदिनः ।। ७१ ।। पूर्वकायनता कुन्ती, विलापतुमुला सुतम् । तत्पीडागमनायेब, सिञ्चति स्माश्रुवीचिभिः ।। ७२ ।। पश्यतामेव सर्वेषां, लोठं लोठं तटात्तटे । म बालः स्थूलपाषाणा-मुपागमदुपत्यकाम् ।। ७३ ।। प्लवंगमा इत्रोत्प्लुत्य, जलाला बायुरहसः । तस्यानुपदमुत्ताल-मुत्तेरुपपत्तयः ।।७४ । हा! वत्स! कासि ? दृश्योऽसि, मया जीवन पुनः कदा दूरतः पेतुपो वत्स :, यद्वा ते जीवितं कुतः? ||७५।। इत्थं विलापैरत्यन्त-करुणमर्म मेदिभिः। | उच्चैः प्रतिरवव्याजा-द्रोदयन्ती गिरीनपि ॥७६ ।। कुन्ती शोकाकुला जात-डिम्बेन सह पाण्डुना | पुत्रालोकनसोत्कण्ठा, १ — विभ्रदश्रुने० ' प्रतिद्वय । २ जवाबलवन्तः । ३ डिम्बः-हाहारवः ।
॥३८॥