________________
शहा वसत्यसौ ॥६०६॥ इत्येतया मुनेस्तस्य, गिरा संवेगभाग्भृशम् । प्रीतो ययाचे विमल-मतिः कुलपतिव्रतम् ।। ६०७॥ मुनिरूचे यशोभद्र-सूरिरेष महामतिः । दीक्षां दास्यति ते भद्र, गुरुयस्मान्ममाच्यसा ६०८॥ ततः कुलपतिर्भूयो, वभाषे स्मेरविस्मयः । गृहीते स्म कथं नाम, प्रव्रज्या भगवन् । भवान् ॥ ६०९ ॥ ___ अथारूयत् केवली राजा, कोशलायां नलोऽभवत् । यदीपा दमयन्तीयं दयिता पतिदेवता ।।६१०॥ कनीयान् कूबरो
नाम, बान्धवस्तस्य विश्रुतः । शास्तीदानी तदीय यो, राज्यमुजागरोर्जितः ॥ ६११ ॥ तस्याहं तनयः सिंह-केसरी सांहैं। प्रतं त्वहम् । राज्ञः केसरिणः शृङ्गा-पुरीशस्य यशस्विनः ।। ६१२ ॥ पाणौकृत्य सुता बन्धु-मती गच्छन् पुरी निजाम् ।
रम्यामुपत्यकामस्य, गिरोद लिपि प्रसाद ।। ६२३ पुग्मम् , माधैरत्र यशोभद्र-सूरीनेतानवन्दिषि । चक्रुश्च देशनामेते, संसारानित्यतामयीम् ॥६१४॥ तदन्ते मे कियत् स्वामि-बायुरित्युदिता मया । ज्ञात्वा पञ्च दिनानीति, जानिनो मां बभाषिरे ।। ६१५ ॥ ततो मृत्युभयाद्दीन-पुखं संभ्रान्तलोचनम् । मां विलोक्यावदनेते, विश्ववात्सल्यवार्धयः ॥ ६१६ ॥ मा भैषीर्वत्स मा भैपी-व्रतमादत्स्व संग्रति । जन्म-मृत्युभयं हन्ति, कृतमेकामप्यदः ॥ ६१७ ॥ तदैवैतगिरा लक्ष्मी, प्रियां बन्धुमतीमपि । हित्वाऽमीषा पदाम्भोज-भूलेऽहं जगृहे व्रतम् ॥ ६१८॥ एतदादेशतः शैल-शृङ्गमारूढवानिदम् । निहत्य घातिकर्माणि, केवलालोकमासनम् ॥ ६१९ ॥ इत्युक्त्वा स्त्रयन् योग-निरोध स मुनीश्वरः । निरंशीकृत्य कर्माणि, जगाम परमं पदम् ॥ ६२० ।। तत्कायस्याग्निसंस्कार, पुण्यक्षेत्रे व्यधुः सुराः। व्रतं कुलपतिः पार्थे, यशोभद्रस्प चाग्रहीत् ॥ ६२१ ॥
२ पर्वतस्यासनां भूमिम् ।