________________
श्री पाण्डवचरित्रम् ॥
सर्गः ६ ॥
॥१०६॥
211
स च सार्थपतिस्ते च तापसाः सा च भीमसूः । प्रजास्ताभावसंस्तस्मि - बर्हद्धर्मपराश्विरम् ।। ५९१ ।।
अन्यदा जितमार्तण्ड - मण्डलद्युतिरैक्ष्यत । मध्यरात्रे शिरस्यद्रे - रुद्दधोतो नलकान्तया ॥ ५९२ ॥ उत्पतन्तः पतन्तश्च, तयाऽथ विहगा इव । विस्मयस्मेरमैक्ष्यन्त, सुरा-सुर - नमः || ५९३ ॥ तत्संपत्तभत्रैः कोला- हलैर्जागरिताः क्षणात् । तानुत्पश्यदृशः पौरा, अप्यपश्यन् सविस्मयाः ।। ५९४ ॥ ततः सार्थपतिभैमी, ते च सर्वे तपस्विनः । पौरा अभ्यखिलाः शैल-शिरस्यारुरुहुः क्षणात् ।। ५९५ || सिंहकेसरिणः साधो नैवकेवलसंपदः । कुर्वतो महिमानं ते ददृशुः सुर-खेचरान् ||५९६॥ ततः कन्दलितानन्दा, नत्वा केवलिनं पुरः । भैमी व सार्थवाह, पौराश्व समुपाविशन् ।। ५९७ ॥ तदानीं श्रीयशोभद्रसूरी गुखो मुदा । तं केवलिनमानम्य, न्यविक्षन्त तदन्तिके ॥ ५९८ ॥ यथौचित्यमथामीने, जने सुर-नरादिके । कर्ममर्माविधं धर्म-देशनां केवली व्यधात् ।। ५९९ || संसारेऽस्मिन्न नित्यानि जीवितं यौवनं श्रियः । सक्तैरेष्वेव हा मूर्मानुषं जन्म हार्यते ॥ ६०० ॥ अस्य मानुष्यकल्पद्रोः फलं मुक्तिसुखं परम् । उत्तिष्ठध्वं जनास्तस्मै विमुच्य मृगतृष्णिकाम् ॥ ६०१ ॥ देशनान्ते पुनः स्माह, केवली संशयच्छिदे । तेषां तपस्विन् तस्य सार्थेशस्य च धीमतः ।। ६०२ || यदाख्यदमयन्तीर्य, धर्मतत्त्वमनुत्तरम् । तत्तथैव न कर्तव्यः संशयोऽस्मिन्मनागपि ।। ६०३ ॥ इयं हि धार्मिकी सत्य-पूतवाक् परमाईती । सती सर्वजनीना च, जातु जल्पति नान्यथा || ६०४ || दस्युनाशादिरम्भोद - वृष्टिस्तम्भादिकोऽपि च । कस्को नाम प्रभावोऽस्याः, प्रत्यक्षोऽभून्न वः पुरा ।। ६०५ ।। अस्मिन्नपि वने व्याघ्र - भिल्ल मल्लूकसंकुले । प्रभावपरिपीताप-निर्वि
१ सर्वलोकहितकारिणी ।
दमयन्तीवृतान्तः ॥
॥१०६॥