SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ भीपाण्डवचरित्रम् सर्गः ८॥ ॥१५॥ मप्रीतिं च समं तदा ॥ ४३३ ॥ मातुः पादौ स पुंनागः, पुंनागस्य तरोरधः । स्त्रोत्सङ्गसगिनौ कुर्व-बुपासामास धर्मसः पाण्डवानां ॥ ४३४ ।। वद्धिष्णुफलपुष्पनिया बाजि स्तुपाया औरं, रेमिरे सह कृष्णया ॥ ४३५ ।। ददुस्तरून १ नागसरसि समारुह्य, प्रियायै कुसुमानि ते । सा तु तेभ्यः प्रतीच्छन्ती, मुदमुलभुजा ददौ ।। ४३६ ।। कुतूहला स्वयं कर्तु, पुष्पावच मञ्जनम्। यमिच्छती । सा प्रियैः स्कन्धमारोप्य, चक्रे पूर्णमनोरथा ॥ ४३७ ।। मनोहारीणि निर्माय, कुमुमाभरणानि ते। परिधाप्य प्रियां प्रेम्णा, परां मुदमलम्भयन् ।। ४३८ ॥ केतकीदलदीपेण, कटाक्षेण वृकोदरम् । प्रियाऽथ प्रेरयामास, कमलाऽऽहरणाय सा ॥ ४३९ । तरीतुमतिनिष्णात-स्तीरे त्यक्त्वा गदां तदा । स जगाहे तडागं तं, पाथोधिमिव मन्दरः ॥ ४४०॥ विचक्षणः क्षणान्मज-अन्मअंश्च क्षणादपि । बन्धूनां दर्शयामास, स्वसंतरणकौशलम् ।। ४४१॥ संविटो वा निविष्टो वा, क्वचिवंदमोऽथवा । बहुधा बन्धुहर्याय, जलकेलिमसौ व्यधात् ॥ ४४२ । नलिनानि सनालानि, बहिरुचित्य सोऽक्षिपन् । अग्रहीन्नीरतीरस्था, द्रौपदी मुदितानना ।। ४४३ ।। उच्चित्योच्चित्य पानि, क्षिपन्नेवं वृकोदरः । तरन् यातः सरोमध्यं, ममजान्तर्जलं क्षणात् ॥ ४४४ ॥ जले मनोऽन्यदाऽप्येप, चिरेणोन्मजतीति है । औदासीन्यजुपोऽभूवं-स्तदा सर्वेऽपि बान्धवाः ।। ४४५ ॥ | प्राणेश ! द्रुतमुन्मज, कृतं मजनकेलिना । हत्याकुलमनामा, जगाद द्रपदात्मजा ॥ ४४६ ।। अर्जुनार्जुन ! धावस्त्र, वेगतो भीममाकृष । कश्चिदुष्टाशयो ग्राहः, सूनुं में नूनमग्रहोत् ।। ४४७ ॥ इति कुन्तीगिरा पार्थः, समर्थः शत्रुनिग्रहे । ददावन्तर्जलं झम्पा, दीपे शलभवदतम् ।। ४४८ ॥ (युग्मम् ) आसेदिवान् प्रदेशं तं, मनः पार्थोऽपि पाथसि । वृकोदरानु१ गृहगन्ती । २ बोटयित्वा । । जले । ॥१५८॥
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy