________________
श्रीपाण्डव
चरित्रम् ॥ सर्गः८॥ ॥१५२।।
303 तमेव तावदद्राक्षी-दिव्याकारघरं पुरः ।। २५१ ॥ इन्द्रजालमिदं किंस्वि-दिनि विम्मिनमानमम् । किरीटिनममाविष्ट, सोऽतिहष्टः कृताञ्जलिः ||२५२।। तब शौर्यपरीक्षार्थ, मया मायेयमाहिता । बरं वृणीष्व तुष्टोऽह-ममुना विक्रमेण ते ॥२५३३॥
र्जुनयोप्रसाध्य विद्याः प्रज्ञप्ति-प्रमुखाः प्राप्तवैभवम् । अवैहि मां विशालाक्ष-तनयं चन्द्रशेखरम् ॥ २५४॥ सापदः सुहृदः कार्ये, त्वदन्तिकमुपागमम् ! तप्तस्य विष्टपसार्थे, क्षीरोदमिक वारिदः ।। २५५ ॥ आस्तां वरस्तावदयं, समये प्रार्थयिष्यते ।
युद्धम् कार्य ब्रूहीति पार्थेन, स पृष्टः पुनरभ्यधात् ॥ २५६ ।।
किरातेन इतोऽस्ति पुरमभ्यर्णे, बैतादयगिरिमण्डनम् । अवनीवमिसन-नूपुरचनपुर ।।१५२ ताशशुमृगाक्षीणां, क्षपि
दिव्याकाताखिलमण्डनः । नमेरभवदाम्नाये, नाना विगुत्पभो तृपः ॥ २५८ ॥ तस्याभूतां मुतौ तीत्र-तेजसौ विपुलौजसौ ।
रेण कथित इन्द्राभिधस्तयोरायो, विद्युन्माली तथाऽपरः ।। २५९ ॥ संस्थाप्येन्द्र निजे राज्ये, स्वाराज्यसुहृदि स्वयम् । कनिष्ठं यौव
इन्द्रराजराज्ये च, प्रव्रज्यामाददे नृपः ।। २६० 11 चिरत्रानां यतीनां च, भूपतीनां च वर्मना । मुनीन्द्रश्च नरेन्द्रश, प्रपेदाते परं || वृत्तान्तः॥ पदम् ॥ २६१ ।। इन्द्रो न नाम नाम्नैव. संपदाऽपि बभूव मः । सर्वे तत्रन्द्रपर्यायाः, प्रायुज्यन्त जनैस्ततः ।। २६२ ।। इन्द्रेण सर्वथा त्यक्तां, युवराट् यौवनोद्धृतः। कृपयेत्र ममादन, सादरं दुविनीतताम् ।। २६३ ॥ गृहाण दारान् पौराणां, सर्वस्वानि मुषाण च । पुपाण च महापीडा. स पुरीमिन्युपाद्रवत् ।। २६४ ॥ ततः पौररुपालब्धः, संतप्तैभतिवत्सलः । कृत्वै| कान्ते कनीयांसं, क्षोणीपतिरशिक्षयत् ।। २६५ ॥ समजायत वैराय, तस्मिशिक्षाऽपि दुर्मदै । विषाय किं न पीयूष-मपि | १ वंशे । २ स्वर्गसदृशे । ३ पुरातनानाम् ।
॥१५॥