________________
श्रीपाण्डव- चरित्रम् ॥ सर्गः७॥
अपामवाना वने वासः।।
म१२८॥
255 भिर्विरलीभूतं, प्रभृतैरपि सर्वतः ॥२२९ । वृकोदरमुखाम्मोज-विलोकनकुतूहली । कर्मसाक्षी किलारोह-दुदयाचलघूलिकाम् । ॥२३०।। स्वबन्धुभक्तमीक्षध्वं, दूरादेत्य वृकोदरम् । इति स्वां जातिमाहातु-भिवाकूजन विहंगमाः ॥ २३१॥ शङ्के पाण्ड- कुटुम्बस्य, करालम्बनदित्सा । करान् व्यापारयामास, वासराणामधीश्वरः ।। २३२ ।। सुखदुःखे समं तेपा-मारोहति स्वौ । नभः । मार्गालोकाच तापाच, शनैः प्रादुर्बभूवतुः ।। २३३ ।। द ललाटंतप भानौ, खिमाङ्काः पाण्डुसूमत्रः । वनोद्देशकदेशस्था, रहः क्वापि विशश्रमुः ॥२३४।। अथोचे विजयं राजा, वत्स! कष्टे महत्यपि । न म्मतव्या त्वया विद्या, प्रसिभ्येक निवन्धनम् ॥ २३५ ॥ सन्तः स्रोतस्विनीस्रोतः-श्रितानालोक्य वेतमान् । दैवमेवानुवर्तन्ते, पुनरुमतिकाङ्गिणः ।। २३६ ।। | उपनीतानि पार्थेन, कन्दमूलफलान्यथ । भोजयित्वा पतीन् श्वश्रृं, पाश्नाली बुभुजे स्वयम् ।। २३७ ।। । अथैवं पथि कष्टेन, पृथायाः सूनवः पुनः । मध्यागमयामासु-मेंदुरस्वेदबिन्दवः ।।२३८।। तृष्णातिशुष्कतालूना-मुष्णा
लूनामनारतम् । पयो देवीयोऽप्यानीय, भीमस्तेपामढौक यत् ।। २३९ ॥ क्रमेण वारुणीशैल-शिरःसस्तकरे रखौ । बनमेकमनेकदु, प्रापुस्ते निरुपद्रवाः ॥२४०।। भरपि त्रासद्यत्र, रौद्राकारा दुमा अपि । मार्गोऽपि कीकसैर्दुर्गः, क्रूरा दूरं मृगा अपि ॥२४१॥ तत्र प्रविष्टमात्राणां, तेषामस्तं रविर्ययौ । कृद्धो विधिरुपाधत्ते, विपदो हि पदे पदे ।। २४२ ।। साम्राज्य पुनरुजम्भि, विभाव्य तमसा तदा । आरोहमवरोहं च, विपदां तेऽपि जज्ञिरे ॥ २४३ ।। भीषणेऽपि वने तत्र, वान्तेनान्धभविष्णवः । ते विधान्तिजुषस्तस्थु-निशाविश्रामकाम्यया || २४४ ॥ ककेलिपादपस्याध-से ध्यातपरमेष्ठिनः। पल्लवीमविन्यस्तान्,
१ सूर्यः । २ अर्जुनम् । ३ तथैव पथिकत्वेन' प्रतियः । * अतिदरस्थम् ।
AHARA
॥१२८
%