________________
भीपाण्डव
सर्गः६॥
अशाभ्यवत्त संरम्भा-द्धतराष्ट्र: सुयोधनम् । घिग्वत्स! मत्सरः कोऽय-मस्थाने ते गरीयसः ॥ १९८ ॥ लक्ष्मी-12वतराष्टेख रसंस्तुतानाम-प्यानन्दाय महीयसः । किं पुनः प्रेम सर्वस्व-शालिनां कुलजन्मनाम् ? ॥१९९॥ वलक्षमुदये मानोः, पुण्डरीक
तो दुर्योविकस्वरम् | मलिनं पश्य संकोच-मन्दमिन्दीवरं पुनः ॥ २०० ॥ ममैवेति तपासूनोः, किं न चिन्तयसि श्रियः । प्रथन्ते
धनस्योमन्मथस्यैव, बसन्तस्य हि संपदः ॥ २०१॥ नन्वात्मनीन एवाय-मात्मीयानां खलूदयः । किं नाम्भोधिः स्पृशेल्लक्ष्मी-सु
एलपमापदेशः ॥ दये मृगलक्ष्मणः ।। २०२॥ तदानन्दपदे वत्स , विषादस्ते न सांप्रतम् । कोऽयं राकानिशीथिन्या-मन्धकारः प्रगल्भते ? ॥२०३ ॥ इत्यूचिवांसमाह स्म, धराधीश सुयोधनः । न तथा बाधते तात!, तल्लक्ष्मी मनुत्तरा ॥ २०४॥ यथा तस्या सभायां तैः, पाश्चालीसचिवैः कृतः । प्रहासो वाघते तंच, मातुलः कथयिष्यति ॥ २०५ ॥ युग्मम् ।।
अथारूपद्धतराष्ट्राय, मूलतः सौपलस्तदा । यथा यथा हसन्ति स्म, पाण्डवेया: सुयोधनम् ॥ २०६ ॥ दुर्योधनोऽभ्यधाद्भूयः, कृष्णया सममाददे । संपदं यदि तेषां तत् , तात ! जीवामि नान्यथा ॥२०७॥ किं गण्यते स जीवन् ? यः, परिक्लिष्टोऽपि जीवति । क्रिमिन्दोरुदयः सोऽपि, यः पयोदैस्तिरोहितः ॥२०८॥ खञ्जितातेवने दैवा-गतविक्रमतेजसः । वरं मृत्युर्मगाराते-न करिभ्यः पराभवः ।। २०९ ।। इति व्याहरति क्रोधात् , तस्मिन्नीमिलीमसे । घृतराष्ट्र पुनर्वाच-मुवाच गरिमोचिताम् ॥ २१० । पाण्डवेयः सहास्माकं, शस्त्राशस्त्रिकथामपि । कुर्वतां सर्वति क्षिप्रं, कीर्तिर्लज्जा तु दीर्धति ॥ २११ ॥ स्वयंश्यैः समरारम्भ--नूतनाम्भोदवारिभिः । करोषि कुरुवंशेऽस्मिन् , कि कलङ्कनवाकरम् ? ॥ २१२ ॥ वर्षी१ उज्ज्वलम् । २ अतिवृद्धः ।
॥ ९३॥