________________
अभिचार समाचरन्। अस्मितास्तथाऽनिशम् ॥ ३४चत्रवीर्यः स्वं का
श्रीपाण्डव-I| अत्यासन्नाभिरेताभि-दरे स्युगुरवो गुणाः ॥ ३३९ ।।
भीष्मसत्वचरित्रम् ॥ भीष्मे विचित्रवीर्याय, शिक्षामेवं प्रयच्छति । तत्र पुत्रानुनिष्टयर्थ-माययौ सत्यवत्यपि ॥ ३४०॥ साऽप्यभाषिष्टीच्या सर्गः तनयं, बाष्पाविलविलोचना । अकस्मादेव मे वत्स!, कि छिनत्सि मनोरथान् ।।३४१॥ मुखं स्नुषाणामुदीक्ष्य, मुदमासादयं
दत्ता विपराम् । इदानीमस्मि सोत्कण्ठा, तबापत्यविलोकने ॥ ३४२ ॥ सा तु सांप्रतमनेन, त्वद्दौबत्येन दुर्बला । सहोदयव्यया पुत्रैः, ॥ १२ ॥
चित्रवीर्याय सवित्रीणां मनोरथाः ॥३४३॥ सर्वासां क्षत्रियस्त्रीणां, परं वीरप्रमूरहम् । इमं वत्स! ममोत्सेक, लीलयैव त्वमच्छिदः॥३४४ ॥ कुरवासीमा, सुमिनाई ज्या! धुरि संस्थापिता वत्स!, त्वयेवोत्थापिताऽधुना ॥ ३४५ ॥ तस्वगोत्रोचिताचार
शिक्षा, धृतव्यभिचार समाचरन्। अस्मिंस्त्वत्पूर्वजो बहि, पथि का पथिकोऽभवत् ॥३४६।। तदायुष्मंस्तव ज्यायान्-बन्धुर्धत्ते मुदं यथा ।
राष्ट्रपुत्र४ यथा सिध्येन्ममेच्छा च, प्रवर्तेधास्तथानिशम् ॥ ३४७॥
जन्म च॥ । अनुशिष्टिमिति श्रुत्वा, भ्रातुर्मातुश्च सादरम् । विचित्रवीर्यः स्वं कर्म, स्मृत्वा दादलज्जत ॥३४८ ॥ अदीपिष्ट तदादिष्ट, निर्मले तस्य चेतसि । अर्पितं दर्पणे भानो-भृशमुज्जृम्भते महः ॥३४९।। शिक्षामादाय तां मूर्धा, प्राञ्जलिस्तौ विसृज्य च । राजा धर्मार्थकामेषु, समवृत्तिरजायत ।। ३५० ।।
आवभाराम्बिका गर्भ-मन्यदोद्दामदोहदम् । सुलने सुतमुद्दीप्त-प्रभापूतममूत च ॥ ३५१ । भीष्मेण सत्यवत्या च, महोत्सवपुरःसरम् । धृतराष्ट्र इति श्लाघ्यं, तस्य नाम विनिर्ममे ।।३५२ ।। स दधौ जनुषाऽन्धत्वं, केनापि प्राच्यकर्मणा । स
१ 'स्वस्वगोत्रो. 'प्र. द्वय० ।