________________
मिन्धुसंतान याचना । समुद्रजितवत्यसि ॥
क्यविश्रुतम् । तेन तेनावदातेन, नामधेयमजायत ॥ ३९ ॥ समाजग्मुर्महीपालैः, प्रहितानि सहस्रशः । प्राभूतानि सहस्राणि, पाण्डोरात्मजजन्मनि ॥ ४० ॥
उपायनमुपादाय, कुन्त्याः पितगृहादपि । आययौ विकसद्रोम-कोरक: कोरकस्तदा ॥४१॥ गौरवाहविशेषेण, तं पाण्डुपृथिवीपतिः। सत्कृत्य कृत्यनिष्णातः, स्नेहसारमवार्तयत् ॥ ४२ ॥ महीतलमिलन्मौलि-मावास्य विहितानतिम् । कुन्ती नितान्तवात्सल्यात् , पृच्छति स्मेति कोरकम् ॥ ४३ ।। श्वभूमिः सकृदयस्मि, न विसृष्टा पितुगृहे । तहि कुशलं कच्चि-द्वन्धुवर्गस्य मेधुना ॥४४|| बन्धुसंतानवृध्या च, मामानन्दय संप्रति । इति पृष्टोऽभवदृष्टो, व्याकरोति म कोरकः
॥४५॥ श्रूयतां देवि! साम्राज्य, देवेनान्धकवृष्णिना । समुद्रविजये न्यस्य, त्रज्या स्वयमाददे ॥ ४६ ॥ भोजhष्णेश्च तनयों, मथुराराज्यमूजितम् । उत्रसेनः करोतीति, प्रागपि ज्ञातवत्यसि ॥ ४७ ।। ततःप्रभृति मे स्वामी, समुद्रवि
जयोऽनुजान् । आत्मनोऽप्यधिकं पश्य-अपाच्छौर्यपुरप्रजाः ॥ ४८ ।। पूर्वोवाजिंतसौभाग्यः, स्वच्छन्दं विचरन पुरे। वसुदेवकुमारस्तु, रेमे बन्धुप्रसादतः ॥ ४९ ॥ अन्यदा वसुदेवस्य, तत्रत्यः पुत्रमात्मनः । वणिक् सुभद्रः कंसाख्य-मर्पयामास सेवकम् ॥ ५० ॥ तथा कलामिस्तेनापि, कुमारः पर्यचर्यत । समानमात्मनो मेने, स यथा तमहर्निशम् ॥ ५१॥
अस्ति चात्र जरासंधो, राजा राजगृहे पुरे । स्वैरं क्रीडति यस्याज्ञा, त्रिखण्डक्षितिमण्डले ॥५२॥ विसृज्य दूतमेतेन, भूमण्डलविडोजसा । अकस्मात् स्वामिनोऽस्माक-मादिष्टमिदमन्यदा ।।५३|| अस्ति निर्व्याजशौण्डीर्य-सिंहः सिंहपुरे पुरे ।
१ 'माझास्य' प्रतिद्वय० । २ “पृष्टः स हष्टोऽय,” प्रतिद्वय० । ३ तपस्या' प्र० द्वय । ४ बिहरन ' इति प्रत्य ।
यः, स्वच्छ
स, तत्रत्यः पुत्रालयथा तमहनिशम् विसज्य दूतमेतेन स्तेनापि, कुमारः पर्यचयत इति यस्याज्ञा, त्रिखण्डक्षितिमण्डलाण्डीर्य-सिंहः सिंहपुरे पुरे ।