________________ श्रीपाण्डव- पत्रिम सर्गः८॥ 161 // |नैगमेश्या कवितो वृत्तान्तः॥ नुशयिष्यते / / 527 // ततोऽहमिममादेश-मुपादाय दिवस्पतेः / प्रीतिप्रवीकृतो वेगा-आगराजमुपागमम् // 528 // तस्यास्थाने हृवं बद्धा- ल्लजयाऽधोमुखास्तदा / कृशाशोकाश्रुपूर्णाक्षा-नद्राक्षं कुन्ति ते सुतान् / / 529 // तदा तेषु सुसम्वेषु, गतार्तिषु सुमृतिषु / निपेतुर्नागराजस्य, भूरिभावस्पृशो दृन्नः // 530 / / व्यज्ञाप्यत ततः प्रह-स्तैदिजिह्वेरहीश्वरः। एते देव ! नराः केचित् , सरोवरविमर्दिनः // 531 / / अमीभिः सैरिमप्रायै-जलं चक्रे रजस्वलम् / लूनानि नलिनीनां च, शिरांसि कमलच्छलात् ||532 // तैर्विज्ञप्तोऽपि नागेन्द्रः, पाण्डवार्पितलोचनः / तस्थौ तथैव निष्कम्पः, चिन्तयन्नेव किंचन / / 533 // मयाऽथ वक्तुमारेमे, कृतं मोगीन्द्र ! चिन्तया / अमी ते पाण्डवा येषा, रूयानं नाम जगत्रये // 534 // एषां राभसिको मा स्म, कार्पोन कंचिदतिक्रमम् / भवानिति सुरेन्द्रेण, प्रहितोऽस्मि त्वदन्तिके // 535 / / मदा जलचरैहै-रिव तावकपत्तिभिः / छलेन जलकेलिस्था, रुद्धा घेते निरायुधाः // 536 // अतः परं यदौचित्य, स्वयमेतेषु वेसि तत् / पर्वसंजातयोग हि, चन्द्रं सत्कुरुते रविः // 537 // श्रुत्वेति मामिकां वाचं, प्रीतस्त्वत्तनुजन्मनाम् / नागेन्द्रः स्वयमुत्थाय, नागपाशानपास्थत // 538 / / निजासनसमानेषु, संनिवेश्यासनेष्वमून् / द्वार निवारयामास, तेषां स्वत्तनय द्विषाम् // 539 // सर्वानेकैको ज्ञात्वा, नामतः क्रमतस्ततः / परिष्वज्य महीपालं, पातालप्रभुरभ्यधात् / / 540 // एवं भृत्यापराधान्मे, क्ष्मापाल! क्षन्तुमर्हसि / अवज्ञा 1 प्रीत्या नम्रीकृतः / 2 धूलिमय-मलिनमित्यर्थः / // 16 //