________________ 320 __ महर्षेः कस्यचित् संप्र-त्युदपयत केवलम् / इन्द्रस्तत्रोत्सवं कर्तु-मगच्छदमुनाउध्वना // 512 // त्रारेरेनमाकाशप्रदेशमुपसेदुषः / विमानस्य क्षणादासी-दकाण्डे गतिखण्डनम् // 513 // विमानं मम को मूर्यो, मुमूर्षुः सवलयत्यदः / असौ भिनतु दम्भोलि-स्तस्य मौलिमनाकुलः / / 514 / इति जल्पन् क्रुथा , वज्रपाणिः करेऽदधत् / मुहुर्व्यापारयामास, क्रूराः प्रतिदिनं दृशः / / 515 / / (युग्मम् ) निरुपाधिसमाधिस्थे, प्रेक्ष्य साक्षाधुवां ततः / मां फुल्लाक्षः सहसाक्षी, बभायेऽभ्यर्णवर्तिनम् // 516 // पुत्र-भदेवियोगातें, सत्यौ श्वश्रू-स्नुषे इमे / समाहिते स्तस्तदय, विमानो याति नाग्रतः / / 517 / / नैगमेपिनिमे चिद्धि, मान्ये सुमनसामपि / मातैका पाण्डवेयाना-मपरा च सधर्मिणी // 518 // माता कुन्तीति विख्याता, यस्य देदीप्यतेऽधिकम् / विपत्पङ्केपि सम्यक्त्व-रत्नमत्यन्तभासुरम् // 519 / / मानसं तीर्थमेवास्याः, सर्वपापतमोपहम् / यदध्यासितमहद्भि-युगपन्निखिलैरपि / / 520 // पत्नी तु द्रोपदी नाम्ना, यां महिम्नाऽतिशायिनीम् / पतिव्रतामयं ज्योति- | रामनन्ति मनीषिणः // 521 // तत् पाण्डवान् विपत्पका-दत्वा सत्वरमुद्धर / एतयोः स्युर्महामन्यो-यथा पूर्णा मनोरथाः॥ 522 // इदं हि नागराजस्य, सरः सागरसोदरम् / स चास्य सहते नैव, विमर्दमपरैः कृतम् / / 523 / / द्रौपद्या प्रार्थितो भीमा, कमलानि कुतूहलात् / इहाक्रष्टुं प्रविष्टवा-कृष्टवाधो भुजंगमैः // 524 // हा ! ममज जले भीम, इत्याकुलतया क्रमात् / ददुर्झम्पां झगित्यत्र, चत्वारो बान्धवा अपि / / 525 / / असम समगृह्यन्त, तेऽपि नागैर्दुराशयैः / निन्यिरे नागपा| शैश्च, बद्धा नागपतेः पुरः // 526 / / तद्बज ध्वजिनीनाथ , द्रुतं मोचय पाण्डवान् / सोऽपि पाण्डुसुतानेतान् , विदित्वाऽ 1 समाधिमत्यौ / 2 नागपतिः /