________________ 3220 पामरोपज्ञा, न क्रोधाय महात्मनाम् // 541 // सर्वमेषा पिं हन्ति, जङ्गमस्थावरात्मकम् / एवमादिश्य तेनास्मै, मणिमालेयमर्पिता // 542 // नयनोपान्तवास्तव्यं, पाश्चाल्याः कर्णभूषणम् / एतदस्त्विति सोऽस्य स्वं, लीलाकमलमार्पयत् / / 543 // पञ्चानामपि भर्तृणा-मिदं क्षेमे भविष्यति / भृशं विकस्वराकार-मक्षेमे त्वविकस्वरम् // 544 // किं च धर्मात्मज ! श्लाघ्यस्त्वमेवासि जगत्रये / यस्य ते वान्धवादेतो, ख्याती भीम-किरीटिनो 545|| अनयो गनारीभि->लाकेलिघु गीयते / किमोरादिवधप्राय-मत्रापि वस्तिादुतम् // 146 / / तत् संप्रति ससोदयों, वासराणि कियन्त्यपि / अबनीपाल ! पातालं, पवित्रयितुमर्हसि // 547 / / अथाभाषत ते मनु-स्त्वद्गवीयमहीश्वर!। क्षरत्यस्मासु पीयूपं, क्लेशमेनमनाशयत् // 548 / / वर्तते त्वतिदुःखेन, स्नुषा च जननी च वः / तथा कुरुत जीवन्त्यौ, पश्याम्यहमिमे यथा // 549 // ततः पभगनाथोऽपि, कथंचन सगौरवम् / विससर्ज ससत्कार-मन्ववाजीच ते सुतान् // 550 // नम्रस्तमनुगच्छन्त-भवोचत तपःसुतः / तडागरक्षानागेभ्यः, प्रसीद द्वारसेवया // 5512 // यदानुकूलं कर्तारः, कर्णयुद्धे किरीदिनः / मां पुनः सेवितारस्ते, शङ्खचूडादयस्तदा / / 552 / / इति दचोत्तरं धर्म-सूनुः पन्नमपुङ्गवम् / प्रणम्य पादयोः सात्रं, वलादेव न्यवर्तयत् / / 553 / / ( युग्मम् ) तत्वन्ति ! त्वत्तपःप्रह-पुरुहूतनिदेशतः / अमी मया समानीय, सुताः पश्चापि तेऽर्पिताः / / 554 // इन्द्रादिष्टमिदं चक्रे, मम मक्तिस्त्वतः परम् / नयामि वो विमानेन, यचेदानी तथाऽदिश // 555 // अथाजल्पत् पृथा सौम्य , वन्माहात्म्य 1 पामरजनैः प्रथमं कृता इत्यर्थः, अत्र "उपशोपक्रम तदायाचिस्यासायाम्" (पाणिनि 2-4-21) इति सूत्रेण समासः, परंतु नपुंसकेन भाव्यम् / 2 तटागारक्षना० प्रनिद्वयपाठः / / ननिदेशव पभमपुङ्गवार, कर्णयुद्ध किनस्तमनुगच्च