________________
श्री पाण्डव
परित्रम् ॥
॥ १ ॥
पूर्व प्रकाशनस्य प्रस्तावना
चिदांकुर्वन्तु काव्यरसिका धर्मज्ञाः सजनाः ।
इह किल चातुर्गतिकदुःखवारिभृतं संसाराधि तितीषुभिर्भव्यैः श्रीतीर्थकुन्निमितसद्धमैतरण्ड एवाश्रयणीयः तचालवितारम्य सद्गुरुनाविकाः सेवनीयाः, यतस्ते द्रव्यानुयोग- चरणकरणानुयोग- गणितानुयोग-कथानुयोगतरण्डकाष्ठैः ( पादुकाभिः ) दुःखवारीणि निरस्य पारं प्रापयितारः सन्ति। तेप्विमे श्रीनरचंद्रसूरिगुरवो देवप्रभसूरयः कथानुयोगद्वारा भव्योपकारिण इदं महाकाव्यं गुरुवराणां श्रीदेवानन्दसूरीणामादेशात् षष्ठङ्गोपनिपज्ञाताधर्मकथा-त्रिषष्ठिशलाका पुरुष चरित्राद्यवलोक्याष्टादशसर्गात्मकमष्टसहस्रश्लोकमितं पाण्डवचरित्रनामकं सं. १२७० संवत्सरे रचितवन्तः । एतच श्रीयशोभद्रसूरि-नरचंन्द्रसूरिभ्यां संशोधितम् ।
पूज्यैश्वामीभिः श्रीदेवप्रभसूरिभिर्धर्मसारशाखा परनामकमृगावतीचरित्रं मुरारिकृतानर्घराघवोपरि अनर्घराघवकाव्यादर्श च साप्तसह लोकमितं प्रथितमिति —
“ तत्कमिको देवप्रभ - सूरिः किल पाण्डवायनचरित्रम् | श्रीधर्मशाखं च निर्ममे सुकविकुलतिलकः
||
१ दृश्यतामत्रैवाष्टादशे सर्गे कः २४० ।
प्रस्तावना
॥ १ ॥