________________
166
दान् । वर्तन्ते भवती
द्विपकयोला हि, मदन
भर्तु-स्तदलंकमहास नेकशः। काम
सर्वामित्वाऽस्त्रकोविदान् । वर्तन्ते भवतो विश्व-विश्वानन्दननन्दनाः ॥ २८ ॥ ततः सत्यपि दोदण्ड-मण्डने राजमण्डले ।
वतन्त भवता विश्व-विवानन्दनन नेतुर्नः पूरयिष्यन्ते, नूनमेतैर्मनोरधाः ॥२९॥ मत्तद्वियकयोला हि, मदपानकुतूहलम् । पूरयन्ति द्विरेफस्य, नाऽऽलेख्यकरिणां
HTTORG कटाः ॥ ३० ॥ जगत्यामेकधानुप्कै-रागत्य मह मू नुभिः । स्वयंवरं भुवो भर्तु-स्तदलंकर्तुमर्हसि ॥३१॥ मतमादाय गाङ्गेय-प्रभृतीनां कुरूद्वहः । दूनस्य भारतीमेता-मोमिति प्रत्यपद्यत ॥३२।। रत्न-कुण्डल-केयूर-कङ्कणाद्यैरनेकशः। काममानन्ध तं दूत, विससर्ज विशापतिः ॥३३॥ ____ अब प्रतस्थे काम्पील्यं, पृतनाभिः प्रकम्पयन् । मेदिनीमण्डलं पाण्डु-भुनभोगीन्द्रधारितम् ॥ ३४ ॥ ग्रस्थानमाल तस्य, सहितस्य तनूरुहैः । विदधे कुलश्रद्धाभि-भूर्ताभिरिव सिद्धिभिः ॥ ३५ ॥ तत्कालोन्मीलदानील-दानाम्माश्रु(खु) विभिभुवि । द्वैतीयिकी वितन्वन्तं, कलिन्दतनयामिव ॥ ३६ ॥ गर्जाभिः स्निग्धमन्द्रामिः, शिखण्डिकुलताण्डवम् । कुर्वाण वारणाधीश-मारुरोह महीपतिः ।। ३७ ॥ ( युग्मम् ) दुकूले कलयामास, स प्रयाणक्षणोचिते । दधश्चन्द्रातपाश्लिष्ट-गिरीशगिरिविभ्रमम् ॥ ३८ ॥ नामौ मदुपजीव्यस्य, खेस्तेजः क्षमिप्यते । इति छत्रच्छलान्मन्ये, तस्येन्दुरुपरि स्थितः ।। ३९ ।। युधिष्ठरादयः पञ्च, शतं दुर्योधनादयः । विविधं यानमारूढाः, परिवत्रुस्तमात्मजाः ॥ ४०॥ हयौपहेपितैर्दन्ति-बृहितैरुपहितः 1 आवित्रभूव गम्भीरः, प्रमाणपटहध्वनिः ॥४१॥ वाहिनी हास्तिका-श्वीय-स्थ्या-पादातमेदुरा । तमन्वगच्छदवाय, जाह्नवीव भगीरथम् ।। ४२॥ निस्वाननिस्वनस्तस्य, दारयन् गिरिकन्दरान् । उच्चचार स्वमाधार-मम्बरं कारयन्निद ।। ४३ ।।
१ अम्माकं नेतुः-दुपदनृपस्य । २ भुनः-अवनतः । ३ गिरीशस्य-महादेवस्य गिरिः-कैलासपर्वतः । ४ अर्व चचार ।