________________
पाण्डवकौरवाणां काम्पीयं
प्रति
गमनम् ॥
श्रीपाण्डव 6] अनुकूलानिलोजूताः, स्वयंवरदिदृक्षया । पुरो गन्तुमिवेन्छन्स्यो, वैजयन्यो विरेजिरे ।। ४४ ॥ अनुपातःस मामन्नः, समपरित्रम् ॥ |न्तात् परमर्द्धिभिः । साक्षात् सुरैरिव हरिः, परीवो ददृशे जनः ॥ ४५ ॥ असौ कुन्या च माया च, याप्ययानाविरुदया । सर्गः ४॥ बभौ गङ्गा-मृडानीभ्यां, चन्द्रचूड इवान्वितः॥४६।। धृतराष्ट्रादिभिःमः, म्बस्वशुद्धान्तशालिभिः । स बभौ बल्लभाबद्ध
सङ्गैङ्करिब द्रुमः ॥४७॥ सैन्धवोदृतधृलीभिः, पिदधे धमदीधितिः । तद्यशश्चन्द्रमाः काम, जगन्यामधुनत् पुनः ॥४८॥ नेत्र: ॥ ५४॥
सेन्दीचरा वक्त्रैः, सेन्दचोऽङ्गः सवीरुधः। नद्दिद्दामृगाक्षीणां, विरेजुः पुरवीथयः ॥४९॥ अभिगमगुणग्राम-गरीयान् नगरश्रियम् । अवेक्षमाणः स प्राप, प्रतोलीमतुलद्युतिः॥५०॥ अन्योन्यजङ्घासंघट्ट-सीदनिखिलमादिका । दूरवस्तजनोजम्बिार्जत्तुङ्गमतङ्गजा ॥५१॥ जाह्ववीव तुपारादि-उपाइदोइरादा निभाय चमः पाडोः, शनकैः पुरगोपुरात् ॥५२।। (युग्मम् । कुरूणां प्रवरै'छाया-प्रवाल-फल-कुलैः । प्रथयामासुरातिथ्य, जाहवीतीरभृरुहः ॥ ५३ ॥ मनिकानां नगोत्तुङ्ग-वीचिसंचारमन्थरैः । स्वेदाम्बुततिरामे, माङ्गेयैः पवनोमिभिः ॥ ५४॥ हैयङ्गीनगोमुख्यै-ामीणोपायनरसौ। मुमुदे मेदिनीपालः, कालः प्रत्यार्थिनां पथि ॥५५॥ रथा-श्वे-मादिभिः सीम-सामन्तानभ्युपस्थितान् । स पश्यन्नन्दयामास, प्रसादस्निग्धया दशा ॥५६।। मनोहरसर शैल-केलिदुर्ललिता क्रमात् । कौरवी दूरमध्यान-मतिचक्राम सा चमूः ॥ ५७ ।।
काम्पील्यस्याथ सीमान-माससाद कुरूद्धहः । प्रमोदस्तु विवेशान्त-रुत्फुल्लजनसूचितः ॥ ५८ | तमभ्यगच्छदुत्स- | पिं-चलोर्मितुमुलैर्दिशः। द्रुपद्रो बधिरीकुर्वन् , मृगाङ्गमिव नीरधिः ॥५९|| अम्भोदरवगम्भीरः, परस्परचमूचरैः। दूरमाक
१ गङ्गापार्वतीभ्याम् । ६ शिवः । ३ कुडल:-पुष्पकलिका ।
॥५६॥ मनोहरसस्या सीमान-माससान, मृगाङ्गमिव ।
॥५४॥