________________
पाण्डुसमा
यो दुपदHदता
गमनम् ।।
श्रीपाण्डव- ॥ १३ ॥ नानासक्तीः कवीन्द्रेषु, रसभडितरङ्गिताः । उहिरन्सु जनभोत्र-पुटपीयूषवर्षिणीः ॥ १४ ॥ विचारदेषु पुरतो, चरित्रम् ANIभरतादिमहीभुजाम् । प्रथयत्सु कथास्तथ्या, नितान्तर्मघमपंगीः ॥ १५ ॥ अभ्येत्य भूमिन्यम्नैक-जानुरानम्य भूपतिम् । सर्गः४॥ मूर्धन्यअलिभाधाय, प्रतीहारो व्यजिन्नपत् ।। १६ ॥
देव सेवककल्पद्रो !, द्रुपदस्य महीपतेः । आकारविदिताकूनो, दूतस्ते द्वारि वर्तते ॥ १७ ॥ जाहवेष धृतराष्ट्र- ॥५३॥
विदुराणामथाशयम् । ज्ञात्वोपतिरादिक्षत , तत्प्रवेशाय तं ध्रुवा ॥ १८ ॥ आक्षिप्तचक्षुरालान-लालितः कलिलोलुपः । सविनमाभ्रमातङ्ग-बन्धुभिर्गन्धसिन्धुरैः ॥१९॥ वनायुदेश्येर्देवाच-देशीयैर्मन्दरोदरे। भृशमोजस्त्रिभिः कुन-नेवरस्तुरङ्गमः ।। २०॥ संगीतरङ्गनिःसङ्ग-मृदङ्गधनिलासिभिः । हृप्यनजम्रविमम्मा-दलोलैः केलिकेकिभिः ॥२१॥ वपुर्विसारिसौरभ्यसंभाविसममोन्तरे निविष्ट अधिकाले, फेलिकास्तूरिकामृगे ॥२२॥ स दूतः पूतबानिन्दन , मंसद शार्तमन्यवीम् । उपतस्थे नृपास्थानं, प्रतीहारपुरःसरः ।। २३ ॥ (पञ्चभिः कुलकम् ) में प्रणम्य यथास्थान-मुपविश्य विशॉपतिम् । विज्ञो विज्ञपयामास, मौलिकुइलिताञ्जलिः ॥ २४ ॥ अरित्रातकृतासेत्र :, देव! द्रुपदभूपतिः। प्राहिणोदनणुप्रेम-प्रणयी मां त्वदन्तिके || २५ ।। सुताऽस्य द्रौपदीत्यस्ति, प्राणेभ्योऽपि प्रियकरा । इमां स यस्मै कस्मैचि-दातुमुत्सहते न हि ॥ २६ ॥ व्यक्तं च कक्ति यः कोऽपि, राधायेधं विधास्यति । तस्मै सुनेयमस्माभिर्दास्यते पारितोषिकम् ॥२७॥ आम्नातिनो धनुर्वेद,
१ पापक्षयकारिणीः । २ अभ्रमातङ्ग-ऐरावणः । ३ बनायुदेशे-अरबस्थाने भवाः दैः। ४ अश्वशालामध्ये । ५ ' दालोलैः' प्रतियः। ६ इन्द्रसंबन्धिनीम् । - सदभ्यासवन्तः ।
॥५३॥