________________
लतां शिशुः । बाष्यप्लुते दृशौ तेषां, प्रममा पुनः पुनः ॥ ४७४ ॥ तेषामेकैकशो नेत्रे, म ममा यथा यथा । अम्भस्तथा
लतां शिशुः
सम्यामिवाम्यगात् । सरस्वतीम् । रक्षोवधैकपि
श्रीपाण्डवचरित्रम् ॥ सर्गः७॥ ॥१६॥
र कुन्ती बलोदासमवाम्यगात् ।। नः पुनः ।। ४७४ ।।
वध्यवेपम
अथ कुन्ती बलोदात्तां, तां बालस्य सरस्वतीम् । रक्षोवधैकपिशुना-मुपश्रुतिममन्यत ॥ ४७६ ॥ द्विजन्मानमवादीच, दयालुहृदयाऽधिकम् । इतमेवेति तं वत्स !, लक्षये राक्षसाधमम् ।। ४७७ ।। बध्यवेषम, मुश, किं च सिञ्चन् कुटुम्बकम् । वात्सल्यामृतकुश्याभि-छायां नय पुरातनीम् ।। ४७८॥ शौण्डीर्योपचिताः पञ्च, ममामी सन्ति सूनवः । तेषामेकतमो गन्वा, तं हनिष्यति हेलया ।। ४७९ ।। इति कुन्तीवचः श्रुत्वा, हमन्नाह द्विजोत्तमः । न जानासि जगजैवं, त्वमम्ब! बकविक्रमम् ।। ४८० ॥ तस्मिशौण्डीयशौण्डाना, दोर्दण्डबलडम्बरम् । अन्तर्मजति मार्तण्डे, तेजस्तेजस्विनामिद ॥ ४८१ ॥ अहमेव बरं | मात-यातः कीनाशदासताम् । नानिवजनीगार, गनगन गाइन ॥१२॥ ____ इति द्विजन्मनो वाचं, व्याख्यातयविक्रमाम् । आकर्ण्य मातुरम्पर्ण-वर्ती भीमस्तमभ्यधात् ।। ४८३ ।। त्वया पुत्रवतीमन्या, माता नः सर्ववत्सला । पश्यन्त्यपायमायात-मन्तः संतप्यतेतराम् ॥ ४८४ ॥ जननीयं कृतज्ञाना, त्वं च विश्वोपकारिणाम् । धौरेयतामयासिष्ट-मिति पश्यति मे मतिः ॥४८५:। भवन्तमन्तकमाया-द्योऽभिरक्षति राक्षसात् । तमेव सुतमात्मीयमम्बा मनसि मन्यते ।। ४८६।। तदहं विहितोत्माहो, मातुराधातुमीप्सितम्। त्वं तिष्ठ निष्ठुरं दुष्ट-मुपस्थातास्मि राक्षसम् ।।४८७||
देवशर्मा ततः प्राह, मैवं वद महामते ।। न क्षमे श्रोतुमप्येता-मब्रह्मण्यां गिरं तब ।। ४८८ ॥ उरीकृत्य ते मृत्यु, १ शकुनम् । २ पराक्रमदक्षाणाम । । विश्वजनहित आत्मा यस्य सः ।
Hindi१३६॥