________________
दषिपर्ण
205 श्रीवाम्हव-14 लोक्य, कुन्जमाकूणितेक्षणः । जगौ श्लोकद्वयीमेता, नलनिन्दाविशारदाम् ।। ५.१॥ पत्रिम् ॥ निघृणानामलज्जाना, निःसत्त्वानां दुरात्मनाम् । नलस्यैव धुरीणत्वं, सुप्तां तत्याज यः प्रियाम् ५०२ समीपे सर्गः६॥ " सुप्तामेकाकिनी स्निग्धां, विश्वस्तां दयितां सतीम् । गतः किं न बने त्यक्तु-काम एव न भस्मसात्? ५०३ ।।
तस्थुषो
नलस्य ॥१३॥ इत्युपश्रुत्य तद्गीतं, कुब्जः पर्यश्रुलोचनः । तमभ्यधादहो रक्त-कण्ठोऽसि द्विजसत्तम ॥५०४ ।। गीतेनानेन ते काम- द्विजेनर मुद्यत्करुणवीचिना । ममाप्येताः कृताः पश्य, चक्षुषोरथुविग्रुषः ॥ ५०५ ॥ ततः कथय कोऽसि त्वं ?, कृतश्चागम्यतेऽधुना ।
थितो ददुधियश्च नलस्याय-मुदन्तः क त्वया श्रुतः ॥५०६॥ सोऽप्याख्यत् कुशलाख्योऽस्मि, कुण्डिनाचाहभागमम् । तत्रा
मयन्तीऔषमिमां सर्वा, नलभूमीपतेः कथाम् ।।५०७१। कुब्जोऽभ्यधात्ततो विभ्र-द्विकाशविशदे दशौ । श्रुता ब्रह्मन् ! पुरागीयं, भैमी
वृत्तान्त। त्यागावधिः कथा ।। ५०८ ॥ ततः परं यदातेने, भीमभूविरहातुरा । तत्स्वरूपं समस्तं मे, निवेदयितुमईसि ॥ ५०९ ।। __जगादाथ दिजो भैमी, परित्यज्य गते नले । निशि प्रभातपायायां, स्वप्नमेवं ददर्श सा ॥५१०॥ यदहं पत्रलं बद्ध-मञ्जरीकं सपद्पदम् । फलितं चूतमारूदा, नत्फलान्यादमिच्छया ।।५११॥ तं चाम्येत्य करी कश्चि-दकस्मादुदमूलयत् । अहं च तत्परिभ्रष्टा, पतिताऽस्मि भुवस्तले ।। ५१२ ॥ ततो जागरिता प्रात-रदृष्ट्वा प्रियमन्तिके । दिक्षु चक्षुनिचिक्षेप, भीमभूर्भयविक्लवा ।। ५१३ ॥ अचिन्तयच्च मे दैव-मद्यापि प्रातिलोमिकम् । व्यालाकीणे बनान्तेऽस्मिन् , मां प्रियोऽपि यदत्यजत् ॥ ५१४ ॥ यद्वा सलिलमानेतु-मास्यक्षालनहेतवे । प्रयातः सरसि कापि, प्राणेशो मे भविष्यति ॥५१५ ॥ रन्तुं ॥१३॥