________________
श्रीपाण्डव
परित्रम् ॥ सर्वः५॥
॥८३॥
सस्तोतरीयका । काऽप्युर्दर्शयांचके, खेचरैः मस्मितैमियः ॥ ४३९ ॥ वदनाम्भोजसौरभ्य-प्रमङ्गकलाकुला । नर्तयन्ती अर्जुनस्य | करी काचित् , खेलयामास खेचरान् ॥४४०॥ पालोकनलाम्पट्यात् , पणांस्तांस्तान् प्रतिश्रुतान् । गाहालेपमुखान् पत्या, हस्तिनापुरे काचिदस्मार्यताधिकम् ॥४॥ प्रतिस्थानमथ स्मृत-धूमपल्लवसोयम् । रम्भास्तम्भपरीरम्भ-मीलसरणिदीधिति ।। ४४२ ॥ प्रवेशा॥ प्रतिद्वारमलिन्देषु, मुदा गोत्राङ्गनाजनैः । मौक्तिकस्वस्तिकोदात्त-दत्तकमगोमुखम् ।। ४४३ ॥ कक्षान्तरगवाक्षस्थ-पाञ्चालीलोचनैर्मुहुः । प्रत्युद्यातः शनैर्भजे, राजमन्दिरमर्जुनः ।। ४४४॥ (त्रिमिर्विशेषकम् )
सत्कृत्यवित् पुरस्कृत्य, भूपतिप्रभृतीन गुरून् । जगन्मानसमासडो, विमानादवतीर्णवान् ॥ ४४५ ॥ प्रील्या कुन्स्या कृतं तत्त-दवतारणमङ्गलम् । प्रतिगृह्य प्रतीहारै-दरमुत्सारितप्रजः ।। ४४६ ।। सर्वतः खेलदुसाल-बन्दिकोलाहलाकुलम् । मध्यम-1
न्द्रिसोधस्य, विशति स्म धनंजयः॥ ४४७ !! आस्थानीपीठमास्थाय, पाण्डवण्डांशुतेजसा । स्नेहालापैचिरं तस्थौ, * । भक्तिनप्रेण सूनुना ॥४४८॥ तयोरानम्रताभाजोः, सुतस्य प्रियमित्रयोः। आवासौ स निजावास-देशीयावदिशन्मुदा ।।४४९॥ ___स्वस्थान मेदिनीभर्तु-रादेशाद्गतयोस्तयोः । प्रणम्य प्रणयप्रवः, पार्थः स्वावसथं ययौ ॥४५०॥ आग्रहान् प्रतिजग्राह, | तत्र दाक्षिण्यदीक्षितः । पौर-जानपदा-मात्य-सामन्तोपायनान्यमौ ॥ ४५१ ॥ हर्षसोत्कर्षमाभाध्य, विसृज्य निखिलं जनम् । dप्रेमपल्लवितः सोऽथ, सैरंध्रीसौधमाविशत् ॥४५२।। चेतमा प्रथमं पार्थ-मभ्युत्तस्थौ ततो दृशा । देहेन तदनु स्वेद-रोमाञ्चसचिवेन सा ।। ४५३ ।। अनीशापि भृशोन्मील-साध्वमा प्रतिपत्तये । कामं बहुमता जझे, याज्ञसेनी किरीटिनः ॥४५४॥ १ गोमुखं लेपः । २ निजावासतुल्यौ । ३ द्रौपदीसौधम् ।
।। ८३॥