________________
64
तप्रतिवन्यस्येव काम्यया । तान्यानन्दाश्रुकणोत्करैः। सिध्यमा
कुन्तलोचयः ॥ ४२३ ॥ उत्थाप्य रमसात्ताभ्या-मानन्दाश्रुकणोत्करैः। सिच्यमानतनुः स्वैर-मालिलिङ्गे धनंजयः ॥४२४॥ तीर्थतोयामिषकोत्थ-पावित्र्यस्येव काम्यया ! ताभ्यां कपिध्वजो मूर्भि, मुहुर्मुहुरचुम्म्यत ।। ४२५ ।। समस्तजाह्नवेयादिगुरुवर्ग समन्ततः । प्रतिपेदे यथौचित्य-माचारः सव्यसाचिना ॥४२६|| स ननाम क्रमाज्येष्ठ-बान्धवान् विश्वबान्धवः। श्लिष्यति स्म च सानन्दं, वन्दमानान् कनीयसः ।। ४२७ ॥ । भूपतिप्रमुखं सर्च, ततः स्वजनमण्डलम् । आरोहयद्विमानं तत् , स्वयमप्यारोह सः ।। ४२८ ॥ क्षणज्झणिति माणिक्यकिङ्किणीमालभारिणा । मार्जनोर्जस्वलस्वर्ण-चैजयन्तीविराजिना ।। ४२९ । सौरभोदारमन्दार-कुसुमोचूलशालिना । अनत्य न्तीनया नीचे-र्गत्या तेनाथ गच्छता ॥४३०|| प्रमोदविशदैः पौर-त्रैर्नीराजितोर्जुनः । अविशद्दिन्यसर्वाङ्ग-शृङ्गारमधुरं । पुरम् ।। ४३१ ।। (त्रिभिर्विशेषकम् ) विस्मयस्मेरनेत्राभिः, खेचराणामितस्ततः । विमानानि मृगाक्षीभि-निरीक्षांचक्रिरेतराम् ।। ४३२ ।। ध्यान दुन्दुभिाई, हतो विद्याधरैर्दिवि । तत्संहर्षादिव क्षोणी-पीठे बैण्ठैश्च ताडितः ॥ ४३३ ।। कौडमीनामपामाप्य, पशिवः संगमोत्सवम् । नालमुत्थातुमश्वीय-खुरक्षुण्णा अपि क्षितेः ।। ४३४ ॥ राजवर्मध्वजा रेजु-मरुद्वेल्लिनपल्लवाः । विद्याधरविमानानां, कुर्वन्तो गणनामित्र ॥४३५।। पश्यन्तः परितः पौर-योपितः पोषितश्रियः।हस्तिनापुरमेव द्याममन्वत नभश्चराः ।।४३६॥ निध्यायन्तः सरोमाञ्च, मश्चान् गगनचारिणः। विमानेषु मनश्चक्रु-रनास्थाशिथिलं मुहुः॥४३७।। __ पार्थमेकमनेकासा, पौरसारङ्गचक्षुषाम् । नेत्रपत्रैः पिबन्तीना, युक्तं यमाशिसंभवः ।। ४३८॥ इमालोकभिया भ्रष्ट नीविः
१ अननित्रग्या । साधरः' प्रतिद्वयपाठः 1 (३ भृत्यैः ।) ४ तृप्तिः ।