________________
सरिअगा-राम-पुर-आममा पुष्यन्तं चादवीयस्ताद सीददानन्द, हस्तिनाप
भीपाण्डवा खेचरानीक-विमानस्तिरयनमः । चचाल मणिचूडेन, समं हेमानन्देन च ॥ ४०८॥ विमानमनुकामीन-मध्यासीनो
द्वारका परित्रम् ॥ विलोकयन् । सर:-सरि-नगा-राम-पुर-ग्राममयी महीम् ।। ४०९ ॥ खेचरेन्द्र-नरेन्द्राम्या, श्रिताभ्यामभितोऽन्तिके । दत्ततालं | गतस्यासर्गः५॥
मिथस्तास्ताः, कुर्वन् प्रमदसंकथाः ।। ४१० ॥ पुष्यन्तं चादवीयस्वा-तापैस्तीत्रैर्विवस्वतः। शुष्यन्तं च दधत्स्वेदं, बही-11 र्जुनस्य
योमिनभोऽनिलः ॥४११॥ वहन् हर्षभरोल्लुण्ठ-मुत्कण्ठतरलं मनः । आसीदद सीददानन्द, हस्तिनापुरमर्जुनः ।। ४१२ ।। ॥८२॥
सुमद्रया ( चतुर्भिः कलापकम् ) धावन्तः खेचराः काम-महंपूर्विकया ततः । आयान्तं पृथिवीमतुः, पृथासूनुमचीकथन् ।। विवाहः। | ४१३ ॥ शोकमानन्दतां निन्ये, मेदिनीशस्य तद्वचः । शुद्धः सिद्धरसः शुल्वं, महारजततामिव ।। ४१४ ॥ हर्षाच- ततोहबिन्दुसंदोहः, स्थाने शोकाश्रुविप्रपाम् । पृथायाः पप्रथे कुत्लो, ज्योत्स्नेत्र तमसा पदे ॥ ४१५ ।। बभूव रभसाच्चतः, सोद-1. स्तिनापुरे राणां विकस्वरम् । भास्वत्युदीयमाने हि, किमु जीवांत नाम्बुजम् ॥ ४१६ ।। आदिश्य पुरि तत्काल-मुत्सवं सपरिच्छदः। गमनम् ।। तनूज मनसः पश्चा-टूपतिः प्रत्युदबजत् ।।४१७॥ मेदिनीपतिमा(रा)गत्य, पुरद्वारबनाक्नौ । अनेदीयाममुद्दयोत-संभारंभृशमैक्षत ॥ ४१८॥ मार्तण्डमण्डलैः पूर्ण-तिथैरिव मरुत्पथः । व्याप्यमानो विमानौधै-स्ततः क्षमापन वीक्षितः ।। ४१९ ॥ क्षणादक्ष्यन्त सामन्त-मायूरातपवारणैः । सैन्यानि पितुरुयान-भ्रम पुष्णन्ति जिष्णुना ॥४२०॥ महीयोभिर्महापुझे-मुंहुर्मअस्यदिशः । विमानमवनम्यैक-माजिहीत महीतलम् ।।४२१॥ नरेन्द्र-खेवरेन्द्राभ्यां, ताभ्यां तस्मादनुद्रुतः । नितान्तमुदितस्वान्तः, कपिकेतुरवातरम् ।। ४२२ ॥ पित्रोः क्रमात् क्रमाम्भोज-माकुलालिकुलायितैः । ममाजावर्जयन्मौलिं, कौन्तेयः |
१ इच्छानुसारि । २ ताम्रम् । ३ पूगीफलतुल्यैः ।