________________
मलादातन्वतोनेंत्र-प्रवर्तन-निवर्तने । पश्यन्त्यां तं सातम्या-मौत्समय-सपयोरात् ॥ ५५ ॥ कृष्णा जिष्णो चिराद्नेहमुपेथुषि ददौ मुदा । कटाक्षपटलव्याजा-दर्यमिन्दीवरैरिव ॥ ४५६ ॥ क्षेप्तुकाम इवात्यन्त-मन्तदेह कपिध्वजः । मुजोपपीडं प्रक्रीड-प्रीतिरालिङ्गति प्म ताम् ॥ ४५७ ।। तदाश्लेपमुस्खास्वाद-निमीलितविलोचनः । चिरप्रवसनक्लेश-मपनिन्ये
धनंजयः ॥ ४५८ ॥ माऽपि विश्वत्रयीं मेने, तदा तत्संगमोन्यवे ! सुधामयीमिवानन्द-परिस्पन्दमयीमिव ॥४५९। अध्या| मामाम पल्यवं. तुल्यः कुसुमधन्वना । जिष्णुरध्यासयांचक्रे, नां च प्रतिकृति रतेः ।। ४६० ॥ प्रेमवार्तास्तया साधं, तास्ताः
कुर्वन् कपिध्वजः । तदमन्यन निःशेप-महोरात्रमपि क्षणम् ।। ४६१ ।। हेमाङ्गवश्च भूपालो, मणिचूडच खेचरः। चिरं सितहयग्रीन्या, पूरे तस्मिन्ननिष्ठताम् ।। १६२॥
मेदिनीपतिरन्येद्यु-गहूय विजयं रहः । विश्वस्य कुशलोदर्क, वितर्क स्वमचीकथत ।।४६३ ॥ वत्स ! वीक्षस्व कर्णान्तपलितंकरणी जराम् । इयं प्रनयन्यद्य, धर्मकमणि मां बलान् ।। ४६४ ॥ विषयाः सहवास्तव्याः, श्यामलैरेव कुन्तलैः । सितीभृतः पुनधर्मः, सख्यं हि ममशीलयोः ।। ४६५ ॥ जगम्यपि मनः कुर्व-भरो भोगाभिलाषुकम् । प्राकृतैरपि हस्येत, किं | पुनर्विशदाशयः ? ।। ४६६ ॥ धमपीयूषकूपस्य, पीतपूर्वी ययः पुमान् । मृत्यु मरुमित्रातीत्य, याति मुक्तिपुरी सुखम् ॥४६७॥ तनिक्षिप्य क्षमामारं, सर्वज्येष्ठे युधिष्ठिरे। धा एवं क्रियाः काम, कर्तुमिच्छति मे मनः ॥ ४६८॥ ग्रहीभूतस्तथा लोको, गुणौषैर्धर्मजन्मनः । नत्कथाभिर्यथा जन्ने, निन्यमुजागरः पुरे ॥ ४६९ ॥ गुपैरस्येन्दुदायादै-मनोवेश्मनिवासिभिः । अर्वे.
कामदेवेन । : कुशलपरिणामम् । : चन्द्रमदृशैः । ५ मुल्यम ।