________________
श्रीपाण्डव चरित्रम् ॥ सगे:६॥
अमिमन्य जन्म । शान्तिजिनचैत्य निर्माणमा
॥८९॥
चकार सुरशैलेन्द्र-दिवाशिथिलं मनः ॥ ७८ ॥ इन्द्रनीलमयद्वार-शाखांशुधेणिकैतवात । सान्द्रच्छायोल्लसत्तीर-वनराजी-1 विराजिनी ॥ ७९ ॥ तत्र स्फटिकसोपान-प्रभाब्याजेन जावो । रेजे पवितुमात्मान-मागतेज तर्राङ्गता ॥८॥ (युग्मम् ) शाकुम्भीयकुम्भौध-प्रतिविम्बZडम्बयत् । नीलाश्मकुट्टिमं तस्मिन् , सहेमकमला यमीम् ॥८१॥ ज्योतीरसमयक्षुद्र-जैन-1 देश्मपरिष्कृतः । मुक्तानद्धः क्षितेः कर्ण-वाटङ्क इव स व्यभात् ।। ८२ ।। शश्वदभ्रंलिहे तस्य, स्फाटिकस्य अशी निशि। ज्योतिर्जालजले मजन् , सस्मार क्षीरनीरधेः ॥८३॥ तत्रालोक्य भुवं रूप-शालिनीः शालभलिकाः । अमरैरमरीरूप-शिल्पी काममनिन्धत ॥ ८४ ॥ यदि वा नास्ति तत् स्वर्गे, नावनौ न रसातले । यदुपैत्युपमानत्वं, तस्य यच्चोपमेयताम् ।। ८५॥
विश्वातश्रियस्तस्य, ध्वजारोपणपर्वणि । तैराहाययामास, सर्व राजा स राजकम् ॥ ८६ ॥ अहित्य नकुल प्रौढप्रश्रयप्रवणाशयः। प्रीत्या निमन्त्रयामास, केशवं धरणीधवः ॥ ८७ || बन्धुवात्सल्यसोल्लास-मना दुर्योधनं पुनः। सहदेवेन भूमीन्द्रः, सबान्धवमजहबत् ॥ ८८ ।। स्वस्वदेशप्रसूतानि, तस्य चेतःप्रसत्तये । उपा यनान्युपादाय, तत्राजग्मुर्महीभुजः ।। ८९ ॥ पराभूताभ्रमातझैः, पौरस्त्याः पृथिवीमुजः । मदामोदिकपोलैस्तं, करीन्द्ररुपतस्थिरे ॥९० ॥ वनवैडूर्यमुक्तादिरत्नजातमधिद्युति | आदाय तमुपासीदन, दाक्षिणात्याः क्षितिक्षितः ॥ ९१ ॥ दिव्यैः कौशेयवासोमि-भूषणश्च हिरण्मयः । अपरान्तमहीपाला-स्तमभ्येयुर्भयापहम् ॥९२।। स्वस्त्रदेशोद्भवैस्तैस्तैः, सुरसैन्धवबान्धवैः । उपसेदुस्तमश्चीयै-ौत्तराहा महीभृतः । ॥९३ ॥ मनुष्यमयमश्वेम-मयं लक्ष्मीमयं च तत् । बभूव सर्वभूपालैः, संमतैर्नगरं तदा ॥ ९४ ॥
( १ सातकुम्भं स्वर्णम् । ) २ यमुनाम् । ३ राजानः । ४ सैन्धवः-अश्वः ।
INDI