________________
मनोवारसासनेत्राणिः, प्रीति मन्दिाजिरे। पादपोको छ । सम्ममा वि
मभिः । दिगन्तसंपदा दाम ॥६८॥ विशाप
हयात-भषीश्वरसुद
तमन्दरम् । दीप्यमानमनोराग-नागरोत्सर्पदुत्सवम् ।। ६३ ॥ विमानलक्ष्मीलुष्टाक-मरोमाशितप्रजम् । स्मेरपौरवधूवर्गनेत्रकैरवकाननम् ।। ६४ ॥ वारसारणनेत्रामिः, प्रीतिचालितचामराः । सिन्धुरेन्द्राधिरूढास्ते, निजं नगरमाविशन् ।। ६५ ।। (चतुर्मिः कलापकम् ) सिंहासने निवेश्याथ, राजानं मन्दिराजिरे। पादपछेहोत्सझे, भृङ्गीकृत्य शिरोरुहान् ॥६६॥ मीाणगिरिदायादाः, पुरस्तस्यानुजन्मभिः । दिगन्तसंपदा कूटा-स्स्यक्तकूटैवितेनिरे ।। ६७ ।। (युग्मम् ) विश्वे विश्चमरामर्तु-स्ते परीणाहशालिनः । दिका इव भान्ति स्म, प्रमोदथिवीरुहाम् ॥ ६८॥ विशांपत्युर्यश-क्षीर-जीरराशेविंसारिणः । सर्वैरभ्रंकपैरेते-रम्यन्तरगिरीयितम् ।। ६९॥ अपि पुण्यजनाधीश-मप्यनेकनिधीश्वरम् । राजराजमपि रूयात-मपीश्वरसुहत्तया ॥७॥ भूपः सुपर्वधर्मत्वा-द्विवाशाः परिपूरयन् । जिगाय मेय॑धर्माण-मुत्तराशावलम्बिनम् ॥ ७१ ॥ (युग्मम् ) । समुत्पेदे तदाऽन्योऽपि, नृपस्यानन्दकन्दलः । पार्थवध्वाः सुभद्राया-स्तनूजो यदजायत ॥ ७२ ॥ कृतार्थानार्थिन: कृत्वा, स्वापतेयैर्यथेप्सितैः। काश्यपीपतिरस्याख्या-मभिमन्युरिति व्यधात् ॥७३ ।। सिचश्रद्धाजलैर्धर्म-फलाकाकी | प्रतिक्षणम् । सप्तक्षेत्र्यां वरन्येष, वपति स्म गतस्मयः ॥७४ ॥रले जन्मान्तरद्वीप-क्षेमगामिन्यनारतम् । स सइस्रगुणीकर्तु, धर्मपोते श्रियो न्यधात् ।। ७५॥
___ अवाप्तजन्मनस्तत्र, तत्र वृद्धिमुपेयुषः । तत्रैव चक्रवर्तित्व-लक्ष्मीदीशादिशालिनः ॥७६॥ नानारत्नैरषःकुर्वन् , गर्व गीर्वाVणवेश्मनाम् । बिहारः कारचक्रे, तेन शान्तिजिनेभितुः ॥७७॥ (युग्मम् ) ज्वलत्कनकमाणिक्य-मयमालोक्य तं जनः ।
१ मन्दिरं ' इति प्रतित्रयः। वेश्याभिः । ३ मेरुतुल्याः। ५ विस्तारमालिनः । ५ कुबेरम् । (६ धनैः ।)