________________
श्रीपाण्डव चरित्रम् ॥ सर्मः६॥
भीमादयो | दिग्या कृत्वा गताः ॥
॥८८॥
सहदेवोऽपि देवेन्द्र-देश्यशौण्डीरिमक्रमः | व्यगाहत महाबाहुः, कुबेरचरितां दिशम् ॥ ४८ ॥ संदिनन् हारसंहारिजाङ्गलीनाममङ्गलम् । आस्कन्दति स्म काम्बोजा-नोजस्विभुजविक्रमः ॥ ४९ ॥ उपनीय हयानुवैयश्चितोचैःश्रवःश्रियः।। तदुर्वीपतिरात्मान-मवति स्म कुरूद्वहात् ॥ ५० ॥ तस्य नेपालभूषालः, केलिकस्तूरिकामृगान् । उपदीकृत्य पाति स्म, श्रियं पूर्वक्रमार्जिताम् ॥५१॥ क्षुण्णकुकुमकेदार-पांशुपूरपिराजिताः। कश्मीरेषु हयास्तस्य, विप्रति स्मैकवर्णताम् ॥ ५२ ॥ हिमालयमधारुह्म, पार्वतीयान् विजित्य च । निचखान जयस्तम्मां-स्तदुच्छायं विवर्धयन् ।। ५३ ॥ नानाथर्यमयात्तस्मा| दवरूम गिरेः शनैः । आदिदेश स हणीना-मुरकुट्टनपाटवम् ॥५४॥ पिवन कीरयश-क्षीरं, ग्वसश्रीरसमाहरन् । नितान्तपुष्प, स पस्याको रुपमा
इत्यादाय दिशां लक्ष्मी, नगरे नागसाहये । तपासूनोः कनीयांस-श्चत्वारोऽप्याययुः समम् ॥५६॥ दिक्षिमरिभिः सैन्यै, राजा प्रत्युअगाम तान् । प्रवाहानिव सिन्धूना-मृमिभिर्मकराकरः॥५७॥ तेन बन्धुबलौघास्ते, चत्वारोऽप्यालुलोकिरे । पयोधय इवायावाः, सेवितुं तमिव स्वयम् ॥ ५८ ।। ततो निलीयमानानि, सैन्ये महति भूपतेः । ब्रह्मणीच स्फुलिङ्गौषा
स्तानि सैन्यानि रेजिरे ॥ ५९ ।। तान्यनीकानि पञ्चापि, तत्र प्राप्तानि संगमम् | शरीरिणां शरीरेषु, भूतानीव बभासिरे भा॥६॥ प्रीतिप्रहाः प्रणेमुस्ते, कनीयांसस्तपःसुतम् । तानालिङ्गय मुदा सोऽपि, ब्रह्मानन्दमिवान्वभूत् ॥ ६१ ॥ मरुत्प्रेलोलितानेक-घजताण्डवमण्डितम् । कस्तूरी मिश्रकाश्मीर-सिक्तधण्टापक्षिति ।। ६२ ॥ उम्भिदुन्दुमिध्वान-प्रतिध्वानि
१ उत्तराम् । २ ('ब्रह्मास्वादम्' इति ख. ग.) प्रतित्रयपाठः । ३ पण्टापथो-राजमार्गः ।
॥८८॥