________________
178
अथ लग्नदिने घानि, पोडशस्य जिनेशितुः । विश्वं संगमयांचक्रे, राजचक्रं महीपतिः ॥ ९५ ॥ समं तैः सर्वसामन्तैरुत्सवेन गरीयसा । पार्थिवस्तीर्थवारीणि, पीवरप्रीतिरावहत् ।। ९६ || रक्षामनादिसंस्कार- क्रियाकन्दलितद्युतः । तत्कालं ते कलामैन्द्रीं, सत्यामेवाश्रयन्नृपाः ।। ९७ ।। कृपाणपाणयः केऽपि प्रतिष्ठाक्षोभशान्तये । तत्क्षणं दिक्षु सर्वासु, भूनेतारोऽवतस्थिरे || ९८ || वेदिरक्षाकृते केचिदधतो वैणवीं लताम् । कुर्वन्तस्तदवीयांसं लोकं तस्थुर्महीभृतः ॥ ९९ ॥ उदस्तकलशाः केचि - जलाहरणहेतवे । इतस्ततः ससंरम्भं, धावन्ति स्म धराधकाः ॥ १०० ॥ स्नानीयानि जलस्यान्त-रौषधानि न्यधुः परे । ऊचुरत्युष्चकैरन्ये, सात्रसूक्तानि भूभृतः ॥ १०१ ॥ भूमीभृतश्चतुः पष्टिर्वजदण्डं हिरण्मयम् । रूपयांचक्रिरे स्वैरं, वारानष्टादश क्रमात् ॥ १०२ ॥ ख़ात्रान्तरेषु व्योमान्तः - मूत्रितामोदितोयदम् । धूपमुच्चिचिपुः केऽपि कर्पूरागुरुसंभवम् ॥ १०३ ॥ तिलकानपरे चक्रुः, सरसैश्चन्दनद्रवैः । पुष्पस्रजं वितन्वन्तः स्वात्राणामन्तरान्तरा ॥ १०४ ॥ मन्त्रैर्यथोदितैस्तैस्तै-राहूताखिलदैवतम् । नन्दावर्त परे यत्नाद्रक्षन्ति स्म क्षितीश्वराः ॥ १०५ ॥ दधिरे चामरान् केचिदपरे दर्पण दधुः । धारयामासुरन्ये तु, सर्पि - दध्यादिभाजनम् || १०६ ॥ इतरे ढोकयामासु-दक्फिलाफलिकादिकम् । गन्ध-सर्वोषधी- वृद्धि - ऋद्ध्यादि दधिरे परे ॥ १०७ ॥ इति भूमीन्दुसंदोहे, विश्वव्यापारहारिणि । शुभायां लग्नवेलाया - मनुकूल ग्रहाश्रयात् ॥१०८॥ श्रीबुद्धिसागराचार्यै - स्तत्र भी शान्तिवेश्मनि । अचीकरबुजारोपं, यथाविधि युधिष्ठिरः ॥ १०९ ॥ ( युग्मम् ) स विरेजे ध्वजः प्रेङ्खन्मरुत्कल्लोललोलितः । रजो विश्वभ्रमासक्तं तत्कीर्तेर्विनयमित्र ॥ ११० ॥ विस्मयस्मेरराजन्य - वीक्षितं क्षितिवासवः ।
१ ' विमुञ्चन्तः ' प्रतित्रयः ।