________________
श्रीयाणवचरित्रम् ॥ सर्गः६॥
जिन
॥९
॥
दावाहिकोत्सवं चक्रे, संपत्संभारभासुरम् ॥१११॥ ततः प्रवर्धमानेन, श्रद्धायुद्धेन चेतसा । सम्मम्पर्चयांचवे, ययौचित्य स
| शान्तिहत्यवित् ॥११२॥ सस्कृत्य वस्तुभिस्तैस्तै-स्तदानीतोपदाधिकैः। अथ भूमीभुजो राजा, प्रेपीद्देशं निजं निजम् ॥ ११३ ॥ समद्रविजयासाना-दुत्सुकं धर्मनन्दनः । औचितीचचरम्यफे, विससर्ज गदाग्रजम् ॥११४ ।। दुर्योधनं पुनर्वन्धु-प्रेम
प्रतिष्ठा। | प्रह्लादिमानसः । दिनानि कतिचित्तत्र, धात्रीपतिरवाश्यत् ॥ ११५ ॥ साकं शकुनिना तत्र, मातुलेन सुयोधनः ।
युधिष्ठिरख पाण्डवस्फोतिसेप्योंऽपि, गूढाकारोऽवसचिरम् ॥ ११६ ॥ लीलाशिलोचय-क्रीडा-वापी-केलिवनादिपु | चिक्रीड पाण्डवैः सार्थ, सुमनोभिः स दुर्मनाः ॥ ११७ ॥
समायो विविक्तपरिवारेण, पूर्वग्नुभृताश्रिताम् । अपरेयुः समां दिव्या, विवेश धृतराष्ट्रसः ॥ ११८ ।। तत्राप इति विज्ञाय,
| दुर्योधननवस्फटिककुहिमे । दुकूलाञ्चलमुत्कर्ष-सहस्यत स किकरैः ॥ ११९ ॥ स्थलागिजनीषिया धाव-बादातुमरविन्दिनीम् । स
प्रवेशः ।। गूढे तजले मज-अहसे वायुसूनुना ॥ १२० ॥ ततः स्मेरकपोलाक्ष-स्तत्वणादनुजीविभिः। तस्यापराणि वासांसि, काश्यपीपतिरार्पयत् ॥ १२१ ॥ तेनाकरितकोपोऽपि, निगूहलाकृति निजाम् । अनालोकितकेनैव, स धीमांस्तानि पर्यधात् ॥१२२॥ दोषतामपि कापि, जाननु मनुषताम् । स्खलित्वा स पतन्नुच्च-रुपाहस्यत जिष्णुना ॥ १२३ ॥ अपातादपि द्वारा
१ स्फातिवृद्धिः । २ शिलोचयः-पर्वतः । ३ “कपोलवालमध्येऽसौ, विरोधदुरिवाइवाम् । बभौ फलाय कस्मैचि-द्विलक्षस्मिवपुष्पितः ।।२०।। धिग्गताऽस्मि समप्रमा-पतिक्षयनिमित्तताम् । इत्यन्त:पतिते तत्र, चकम्पे केलिवापिका ॥ २१ ॥” इति । लोकदवमेकस्यां प्रतावधिकं दृश्यते ।
९०॥