________________
केसरे
श्रीपादव चरित्रम् सर्थः५॥
ऽर्जुनस्य
पराक्रमा॥
॥७९॥
पामा विलुप्यताम् ।। ३१६ ।। देवि ! विद्याधरीपाणि-पल्लबोदतवामरम् । वैडूर्यपुरसाम्राज्य-मुपभोक्तुं प्रसीद मे ॥ ३१७ ॥ सयः कन्दलिते विद्या-भवेन नवन। पादपर्वतोचाने, देवि! क्रीड मया सह ।। ३१८ । देवि! हित्वा प्रतीपत्वं, द्वीपलाननेकशः। व्योमयानेन वीक्षस्त्र, मदुरसफ़ेकसङ्गिनी ॥ ३१९ ॥ इति प्रभावतीं तत्र, मेघनादः प्रसादयन् ।। दहशे खेचरो वैरि-केतुना कपिकेतुना ।। ३२० ।। (पञ्चभिः कुलकम् )
आः पाप! चापलं मुश्न, जीवितं विजहासि किम् । मम पन्युः पुसे इन्त!, पुरुहूतोऽपि कातरः ॥३२।। मकान्तराज्ये स्वाराज्य-गर्वसर्वकषे सति । स्तुने विद्याधरादीनां, न पदं राज्यसंपदः ॥ ३२२ ॥ नानाथर्यमयद्वीप-शैलालोकनकौतुकम् । चिरायुमेणिचूडो मे, सोदरः पूरयिष्यति ।। ३२३ ।। निद्राणे मन्प्रिये चौर, मामहास्त्विमक्षनः। मृगारौ जागरूके हि, का
मृगस्य प्रभूष्णुता ? ।। ३२४ ॥ पारदारिक ! चेत् पाणि, मदङ्गे लगयिष्यसि । तेनैव पाप्मना मङ्ग, भस्मसाचं भविष्यसि | ॥३२५॥ सिद्धविद्यः स चेद्विद्या-मबन्धुप्रियवान्धवः । पार्थः कथा कुतोऽप्येना, ततस्त्वमसि किं कचित् १ ॥३२६|| विद्याधरं तमित्यादि, विब्रुवाणां प्रभावतीम् । निध्याय मुदमध्यान्मं, स्कारयामास फाल्गुनः॥३२७॥ ( सप्तभिः कुलकम् ) कोऽयं हेमाङ्गदो नाम?, कः सोऽपि कपिकेननः । मणिचूडोऽपि कम्तन्वि!, तन्त्राने मयि धन्विताम् ॥३२८॥ स्वयं दीर्घाक्षि ! दास्याय, जनोऽयमनुमन्यताम् । पठन् हठकठोरवं, पुनः केन निपेत्स्यते ॥३२९ ॥ इत्यादिभिर्वचोभिस्तं, मीषयन्तं प्रभावतीम् | जगाद जगतां सहद-हरः श्वेतहरिः क्रुधा ॥३३० ।। (त्रिभिर्विशेषकम् ) दरवो भव रे विद्या-घरस
१ पापम् । २ प्रतिकूलताम् । ३ सामयम् । ५ 'पुरः' प्रतित्यपाठः । ५ दुःखहरः ।
यावतीम् । जमाव जगत नारे एक बातरि । ३० विभवकर ) हरतो र पिया
॥७९॥