________________
कुर्विमरिदिशाम् ।। २४१ । इयती सुवमायातः, म पुष्पश्रेषिमाश्रयन् । अभाग्यस्य निधिश्रीवत् , तस्यादृश्यात्र साऽप्यभूत् । ॥२४॥ तस्मिनस्तोकझोकार्ति-विक्लवे विफलक्रियम् । कान्दिशीकं ततोऽनीक, भ्राम्यतीदमितस्ततः ।। २४३ ॥
सुदुःश्रवामुपश्रुत्य, केसरस्पेति मारतीम् । कपिकेतुः किमप्यन्त-चिन्तयनिदमनचीत् ।। २४४ ।। हिरण्यपुरभूपालहेमाङ्गदसमिणी । प्रभावती न खल्वेषा, मणिचूडस्य सोदरा ॥ २४५ ॥ हन्त स्वसा ममैवेय-मपरा वाऽस्तु साऽपि मे । कपालोननु सोदर्या, वार्या व्यसनवारिधेः ॥ २४६ ॥ तद्याहि महि राजानं, मा स्म खेदं वृथा कृथाः । अर्जुनः पाण्डवेयोऽयमाहर्ता तब गेहिनीम् ।। २४७ ॥ जानीहि हत एवाय-मिदानीमहितस्तव । तिग्मधुतेः परित्रस्त-स्तमास्तोमः कलीयते ! ॥२४८॥ क्षणं तद्भवताऽत्रैव, स्थेयमभ्यवसायिना । इत्युदीर्य पुनर्जिष्णुः, प्रेषयामास केसरम् ॥२४९॥ सोऽपि प्रियावियोगाति-प्रतप्ताय महीभुजे। कथयित्वा यथादिष्ट-सपार्जुनमुपागमत् ॥ २५० ॥ किंवदन्ती प्रभावत्याः, साँ संविध विधया । व्योमाध्वना दवावेऽथ, क्रोधामातः कपिध्वजः ।। २५१ ॥ धनुर्धरकधौरेये, विधाविस्फूर्जितोर्जिते । प्रियोपलम्मे संभाव्य, जिष्णो नाग्रेऽममन्नृपः ।। २५२॥
अथ केऽप्यनकान्तारे, गत्वा हदयपीडया । भूवल्लभममाषन्त, प्रत्यागत्य तुरहित्याः ॥ २५३ ॥ दिष्टया त्वं वर्षसे देव, समित्यागम्यतां पुरः । अस्ति प्रभावती देवी, कुर्वाणा कुसुमोषयम् ।। २५४ ।। संपमहदयाश्वासः, सोऽथ त्वरितमभ्यमात् । मनोमीटे हि नेदिष्ठे, को न घावति वस्तुनि ॥ २५५ ॥ पुरः प्रमावती देवी-मपश्यत् काश्यपीधकः । परं चानन्दसंदोह,
१ थाम् । २ मात्वा । ३ समीपस्थे ।