________________
अर्जुनेन
मीपाडव- चरित्रम् ॥ सर्गः५॥
शुदि।
गाइते स्मान्तरात्मना ॥ २५६ ॥ प्रस्तौति प्रणयालापं, यावदम्येल्प भूपतिः । अकस्माद्दन्दशूकस्ता-मदशनावदुत्तमः ॥ २९७ । आर्यपुत्रायधुपाई. या दुधात्मनाऽहिना । इति प्रलापवाचाला. बाला मूलिताममात् ।। २५८ ॥ ततः क्षितिपतिः क्षोमा दवधीरितधीरिमा | क्रन्दन् विपागदंकारा-अवादाह्वास्त विठ्ठलः ।। २५९॥ यावत् किंचिदुपक्रान्तं, प्रचण्डैराहि| तुण्डिकैः। तावत् देषामचैतन्यं, पश्यतामेव साऽम्पमात् ॥ २६० ॥ क्षणप्रीतस्य राज्ञोऽथ, शोकः शतगुणोऽभवन् । कृतविन्यातदीपस्य, वमो हि बहुलायते ।। २६१ ॥ ततो विस्वस्तधम्मिल्लः, धिप्रक्षौमो लुठभुजः । निमीलिताक्षो मुर्छाल:, क्ष्मापालःक्ष्मातलेऽपतत् ।। २६२ ॥ अथ द्विगुणशोकस्य, कोकस्येव दिनात्यये। लोकस्य दूरमुत्तस्थु-राक्रन्दध्वनयोऽधिकाः |॥ २६३ ॥ वीजितः परिवारेण, बनान्तकदलीदलैः । कथंचिद् कलयामास, चैतन्यमवनीपतिः ।। २६४ ।। ततः प्रियतमा प्रीत्या, कुर्वन्नुत्सनसकिनीम् । रोदयनटबीसवान , विललापेति भूपतिः ।। २६५ ॥
हन्त ! हेमाङ्गदे पातः !, कुतोऽपि कपितोऽसि चेत् । ततः ग्रंथममस्यैव, प्राणान् हरसि किन हि ? ॥२६६॥ प्राणेश्वमिमुध्यां वा, सत्या हर्तुमनीश्वरः । मन्ये पूर्व तदेतस्या, जीवितव्यमपाहरः ।। २६७ ।। देवि ! बुध्यस्व बुध्यस्त, दीनो अल्पत्ययं जनः । किंकरं न कदाचिन्मां-ज्वमवज्ञातपूर्विधी ।। २६८।। कोपश्चत कोऽपि ते किंचि- समागः स्मराम्यहम् । | पुरावधीस्तिश्चास्मि, नापराधशतैरपि ॥२६९ ॥ किं नाम तदकाण्डेऽपि, न पश्यसि दृशाऽपि माम् । आसतां भवदुद्दाम-प्रेम| पल्लविता गिरः ॥ २७० ।। परं निरनुरोधाऽसि, मयि स्वं न कदाचन । किं त्वेतसे हर प्राणान्, देवमेवापराध्यति ।। २७१॥
१ 'प्रीणाति प्रणयालापैः' इत्येकप्रतिपाठः । २ प्रथममस्या मे' प्रत्यन्तरपाठोऽपि साधुः । ३ अपराधम् । ४ अननुकूला।
॥७७॥