________________
ाण
श्रीपाड-N
विश्रान्तिमातेने, निर्वाणनगराध्वगः ॥ १९६ ।। किंनरीः कान्त केलीषु, तमस्तोमाभिलाषिणीः1 खेदयन्ति सदोहयोता, यस्य। | विद्युद्वेग चरित्रम् ॥
काचनकन्दराः ॥ १९७ ॥ नामेयदर्शिनः काम्य-कन्दरोधानखेलिनः । स्वर्गिवर्गस्य भाग्यानां, जन्मभूर्भोगभृश्च यः जित्वा मसर्मः५॥ ॥ १९८ ॥ तस्मिन् पवितुमात्मान-मायातस्तोयदैरिव । आनीलबहलन्छायः, काननैः परिवेष्टितम् ।। १९९ ॥ लीलावापी. |णिचूडस्य ७५॥ भिरम्यस्त-क्षीरोदक्षीरकेलिभिः। स्मेरदम्भोजखण्डाभि-मण्डितोपान्तभूतलम् ॥ १०॥ ददर्शदनान्मृष्ट-निःशेषजनकन्मपम् ।
राज्यामिप्रासादमादिनाथस्य, पार्थों भरनकारितम् ॥ २०१॥ (त्रिभिर्विशेषकम् ) सपरीवार एवायं, राजीववनराजिनि । दीपिका- कस्बा वारिणि स्नान-माततान ततः सुधीः ॥ २०२ ।। हेमाम्भोजतनीदिव्य-शाविनां कुसुमानि च । अथारचाययांचक्रे, परिवारनभश्चरैः ।। २०३ ॥ धीमानवस्त पर्यस्त-दुग्धोदलहरीमदे । स धौनवाससी दिव्ये, निज मन इवामले ॥ २०४ ॥ सर्वस्वगि
1 पदं गतः॥ गणाकोणे, सर्वाश्चर्यनिकेतने । मर्वरत्नमये तस्मिन् , स रिवेश जिनौकसि ॥ २०५ ॥ यथाविधि सुधीस्तिस्रः, कृतपूर्वी प्रदक्षिणाः। समाहितमनाः सोऽय-मानर्च वृषलाग्छनम् ॥ २०६ ।। मृदङ्गपणवादीनि, रचितोचण्डताण्डवाः । स्वच्छन्द बादयामासु-रातोद्यानि नभश्चराः ॥ २०७॥ खेचरेषु क्षणानीचैः, कलसंगीतशालिषु । अथाभिष्टोतुमारेभे, नाभेयं जिनमर्जुनः ॥ २०८ ॥ देव ! दुःखाग्निनिर्दग्ध-जगन्पीयूषवारिद ! । फलेग्रहि विलोक्य त्वां, नेत्रनिर्माणमध मे ॥ २०९ ।। तद्भाग्यमपि भूयोमि-र्भाग्यरेवोपलभ्यते । येन त्वं दयसे देव !, शेवधिः शिवसंपदाम् ।। २१० ॥ स्वामिन् पुरातनैर्भाग्यै| बभूव तब दर्शनम् । त्वदर्शनभवैर्भावि, यत्तु किं तस्य कथ्यते ॥ २११ ॥ कृतस्तुतिरिति प्रह-चेताः श्वेताश्ववाहनः ।
१ उन्मुष्ट्र-ध्वस्तम् । २ ततिः-श्रेणिः । ३ पर्यदधात् । ५ पर्यस्तः-निरस्तः । ५ अर्जुनः ।