________________
| देव !, सुजैः पार्थस्य यैस्तव । पुरजीवधनत्राणात् , कीर्तयः सुरमीकृताः ॥ २८ ।। पुरद्वारि स्थितो मूले, सहकारमहीरुहः । किं तु विज्ञापयत्येवं, देव ! त्वां कपिकेतनः ।। २९ ।। अभिधत मुनेरद्य, प्रजार्थे समयो मया । विवेचयन्ति नो किंचित् , कुरुवंश्या हि तत्कृते ॥ ३० ॥ करिष्ये तीर्थयात्रां त-दने द्वादशहायनीम् । ताः प्रमाणीभवन्त्वद्य, गरीयस्यो मुनेगिरः॥ ३१ ।। तन्मे तीर्थाद्रिकान्तार-विहाराय प्रसीदत । अविघ्नं च करिष्यन्ति, युष्मत्पादाः स्थिता हृदि ।। ३२॥
तामाकर्ण्य गिरं दुःख-जननीमवनीपतिः । सपरीवार एव द्रा-जगामोपकपिध्वजम् ॥ ३३ ॥ स्वेदमेदस्विनिःश्वासः, करे धृत्वा किरीटिनम् । सोऽवशात् किं त्वयाऽऽरब्धं, वत्स ! विश्वैकवत्सल ! १॥३४|| नवे वयसि कोऽयं ते, तीर्थारण्यमनोरथः ? । सुतोपहितभारा हेि, कुरवो वनवासिनः ।। ३५ ।। तदस्मस्कृत्यमेवैत-जैव त्वं कर्तुमर्हसि । मारे महोशवाझे हि, किमु देम्यो नियम्यते ॥३६ ॥ सर्वतोऽस्मत्प्रतापाने-वैरिवंशान् दिक्षितः प्रेभञ्जनायते वत्स!, तवैव भुजविक्रमः॥ ३७॥ मा गास्ततः क्वचिद्देहि, नेत्रानन्दं चिराय मे । इति जल्पति भृशाले, कुन्ती सावरबोचत ॥ ३८॥
पितु चमिमां वत्स !, नान्यथाकर्तुमर्हसि । प्रायश्चित्तं गुरूणां हि, वचांसि निखिलैनसाम् ॥ ३९ ॥ मामुदश्रुमुखीमेवं, त्यक्तमुत्सहसे कथम् । हा! मम त्वां बिना वत्स!, वत्सरीयति वासरः॥४०॥ दाधिकैरथ सार्पिष्का, पायसैरपि पोषितम् । कवं वर्तिप्यते वत्स!, बन्याहापुस्तव ॥४१॥ रुद्धस्पर्शः पुरा छत्रै-नुः सेW इवाधुना । तापसर्वामिसारेण, पथि त्वां व्यथयिष्यति ॥ ४२ ॥ नवानुरागकल्लोला, स्नुषामिन्दुमुखीमिमाम् । पर्यश्रुलोचनां वत्स ! विहातुं कथमीहसे ॥४३॥
१ अकथयन् । २ दमनयोग्यो वत्सत्तरः । । वायुरिवाचरति । ४ देहि ' प्रतिद्वय ।