________________
श्रीपाण्डवचरित्रम् ॥
सर्गः ५ ॥
॥ ७८ ॥
जानन् जलमिव ज्वालां, चितावह्नि कियानपि । लोकः प्रदक्षिणीकुर्वन्, वीक्षितः सितवाजिना ।। २८६ ॥ देवि । तीर्णासि चेद कृच्छ्रादपहारंमहोदधिम् । किमिदानीं दशेयं ते १, विधेरहह वामता ॥ २८७ ॥ स्वर्लोकपथिकीं देवि !, राजापि त्वामनुव्रजन् । आनृण्यांमच्छाते प्रीतः का कथा मादृशां पुनः १ ॥ २८८ ॥ देवि ! त्वद्विरहे प्राणाः, क्षणं न स्थातुमीशते । ततस्तवैव सार्थेन, प्रार्थयन्ते त्रिविष्टपम् ॥ २८९ ॥ एतावतो जनस्यास्य, प्राणान् हर्तुमनाः समम् । कोऽप्यहिच्छधना मन्ये, देवो दैत्योऽथवाऽऽगतः ।। २९० ।। निशम्येति परीवार - परिदेवितभारतीम् । कौन्तेयस्याभवत् कामं, द्विघेव हृदयं तदा ॥ २९९ ॥ तदुद्वीक्ष्य क्षणान्मर्मच्छेदमूच्छलमानसा । इत्यचिन्तयदुद्भूत-दुःखभारा प्रभावती ।। २९२ ॥ हा विधे ! विदधे किं नु, भवतेयं प्रभावती ? । विहिताऽपीयतः किं वा कृता दुःखस्य भाजनम् १ || २९३ ॥ प्रतारितस्तया दुष्ट-विद्यया तस्य पाप्मनः । कृतज्ञो मत्कृते प्राणान्, प्रियस्तत्याज मे ध्रुवम् ।। २९४ ।। तमनु प्रस्थिता नूनं सर्वेऽप्येतेऽनुजीविनः । शोषिते हि न पाथोधौ, जीवन्ति जलजन्तवः ।। २९५ ॥ तन्मे प्राणेश्वरः प्राप्तः किंचिदत्याहितं यदि । मञ्जु मोक्ष्यति तन्नूनं, प्रभावत्यपि जीवितम् ।। २९६ || विकल्पानिति कुर्वन्त्यां तस्यां पर्यश्रुचक्षुपि । विशदाश्वोऽपि निश्वासान् विश्वनित्यचिन्तयत् ॥ २९७ ॥ ममाफलित एवायमुपकारमहीरुहः । हा ! किमुन्मूलयचक्रे इतेन विधिदन्तिना १ ।। २९८ ।। बभूव भूपतेः किंचि-यदि तावदमङ्गलम् । तदसावप्यसून्मुश्चेत्, सत्यो हि दयितानुगाः ॥ २९९ ॥ विपत्तिर्दर्शिताऽनेन, भगिन्या भगिनीपतेः । तञ्जीवितेन किं नाम, फाल्गुनोऽपि करिष्यति १ ।। ३०० ॥ एवमालोचयन्नुचैरन्तः श्वेतहयो
१ अपहार एव महासमुद्रस्तम् । २ प्राणत्यागरूपमनर्थम् । ३ विपत्तिदर्शिनाऽनेन प्रतित्रयपाठः ।
प्रभावतीबिरहे
तत्पतेः
हेमाङ्गदस्यावस्था।
॥ ७८ ॥