________________
भीपाण्डवचरित्रम् । सर्गः३॥
पापक कौरवाया बालक्रीडा।
॥४२॥
क्षणे क्षणे ॥ १८२ ॥ दिनेन्दु-दिननाथाभ-स्तयोर्जयपराजयुःशामामा-गंगा-गात मुरत्तदा ॥ १८३ ।। नियुध्यमानो वनाङ्गः, क्रीडयाऽपि वृकोदरः । क्रमादुर्योधनं दग-निन्ये निःसहदेहताम् ॥१८४॥ चिराददगं बिभ्राणः, पराजयपराभवम् । श्यामास्यः प्रययौ बन्धु-मध्यादुर्योधनः शनैः ।। १८५॥
तथैवावस्थितं रङ्गे, भीममेत्य युधिष्ठिरः । रजोऽवगुण्डितं प्रेम्या, प्रममा स्वाससा ॥ १८६ ॥ बन्धोनियुद्धखिनस्य, वपुर्विपुलमंसलम् । स्नेहात् संवाहयामास, मृदुपाणिर्धनंजयः ॥१८७|| नकुलः सहदेवश्च, प्रमोदादमितः स्थितौ । स्वाञ्चलव्यजनीम, वीजयांचक्रतुश्चिरम् ।। १८८ ।।
दुर्योधनो रहस्थाने, स्थित्वा चक्रे जडोचितान् । निजाशयप्रमाणेन, विकल्पानन्जनालवत् ॥ १८॥ अर्धराज्यहरो योऽपि, सोऽपि वध्यो महौजसाम् । किं पुनर्बमहे तस्य ?, सर्वराज्यहरो हि यः ॥ १९० ॥ ततः सर्वप्रकारेण, मम वभ्यो युधिष्ठिरः । “उदीयमानोऽप्युच्छेद्यो, विरोधी व्याधिवबुधैः" ।।१९१।। कि त्वसाध्यः परीतोऽयं, भीमेन विजयेन च । भूपाल इव संपन्नो, विक्रमेण नयेन च ॥१९२॥ ततो भीमा-र्जुनाव, पुरस्ताद्वधमईतः । यो दुर्वारमहावीर्या-बजातारे - जाविव ।। १९३ ।। तत्रापि प्रथमं निर्भी-मीमो निःसीमविक्रमः । कीनाशपुरवास्तव्यः, कर्तव्यः प्रमभं मया ॥ १९४ ।। व्यापादिते मयाऽमुष्मिन , युधिष्ठिर-किरीटिनी। भवितारो हठान् कृष्ट-स्तम्भप्रासाददुर्बलौ ॥१९५॥ तदा नियुद्धसंबद्ध-ज:परिचयादिव । मलीममामिमां सन्धा, चक्रे दुर्योधनो रहः ॥१९६।। ततश्छिद्राणि दुष्टात्मा, भीमस्य स्वच्छचेतसः। नित्य
१ " दिनेश-दिनचन्द्रामः " इति प्रतिद्वयपाठः । २ प्रभृतम् । ३ युधिष्ठिरस्य । कीनान:-यमः । ५ बलात!
||४२॥