________________
भीपाडवपरित्रम् ॥ सर्गः८॥ ॥१५५||
कृत्वा विमानमासन्नं, तमिन्द्रोऽप्यध्यरोहयन् ।।३४०।। पाण्डवं प्राग्दृशा पीत्वा, सस्नेहमुपगृह्य च । निवेश्य चासनस्याचे, स
इन्द्रा बद्धाञ्जलिरम्यधात् ॥३४॥ तवेतस्योपकारस्य, मा भृन्मे प्रत्युपक्रिया । उपकतरि दुःस्थे हि, भवेत् प्रत्युपकारिता ॥३४२ जनयो। तबोपश्लोकनावाक्प, किं ब्रूमः ? किं त्वतः परम् । इदं राज्यमभी प्राणा, व्यापार्यन्तां यहच्छया ॥ ३४३ ।। नेत्रोत्सवाय समागमः। पौराणां, त्वमेहि रचनू पुरम् । खेचरीमङ्गलाचारः, संस्तुतोऽस्तु तवाधुना ।। ३४४ ॥ समानवयसं वीक्ष्य, पाण्डुना ते धनंजयः। भक्तिभारनमन्मृर्धा, सप्रश्रयमवोचत ॥३४५।। तातेन पाण्डुन निवाई, भवद्भिः परत्रानिह । केवलं यातुधानाना, राजधानी ममाधुना ॥ ३४६ ॥ प्रसिद्ध सिद्धकूटं च, द्रष्टुमस्ति कुतूहलम् । इति विज्ञाप्य विनयी, पार्थस्तृष्णीकता दधौ ॥ ३४७॥ (युग्मम् ) हुंकारेण ततः प्रेय, विमानं गगनाधना । इन्द्रः प्रीतिपरोऽवादी-निंबातकवचद्रुद्दम् ॥ ३४८ ॥ अवस्था पर्यवस्थात-सार्थेऽधः पार्थ? वीक्ष्यताम् । त्वया छत्रेषु भग्रेषु, छाया गृध्रविधीयते ॥३४९॥रेणश्चन्दनायन्ते, शोणितं कुङ्कमायते । रुष्टेनापि त्वयाऽरीणां, दत्तमङ्गप्रसाधनम् ॥ ३५० ।। सुख कृचं प्रतीपोऽपि, यत्ते. शत्रून् प्रिया इत्र । शिवाः श्लिष्यन्ति चुम्बन्ति, दारयन्ति नखैरपि ।। ३५१ ॥ असौ हहा ! कुसंसर्गा-निसर्गसरलाशयः । गतः परासुतां वत्सो, विशुन्माली दुनोति माम् ॥ ३५२ ॥ भक्त्यपेया पीयूष-गगरी गरसङ्गिनी । मूत्रं तु पुष्पसंसर्गा-दारोहति शिरः सताम् | ॥ ३५३ ॥ इदं हिरण्यहाकं, सुवर्णपुरनग्रतः । वयं यत्र स्थितैरते-मुदुर्मुहुरुपद्रुताः ।। ३५४ ।। युद्धोपाध्याय ! शत्रूणां, खियः शोकं त्वयाऽधुना। अध्यापिताः पुरस्तारैः, पूत्कारैर्गुणयन्त्यमः ।। ३५५ ।। काविचिकुरसंभार, बोटयन्ति मुहुर्मुहुः ।।
१ निदातकवचस्य राक्षसस्य शत्रुम्-अर्जुनमित्यर्थः । २ प्रतिपक्षसमूहे।