________________
श्रीपाबचरित्रम् ॥ सर्गः१॥ ॥१८॥
| पाण्ड त्योर्गान्धविवाहः॥
35 रस्यास्तावददर्शयत् । नृपकङ्कणयोः पाण्डु-राजस्यैवाक्षरावलीम् ॥ ५२६ ॥ ततः सिग्धेश्व मुग्धेश्व, सविकल्पश्व लोचनैः । पश्यन्ती ताममापिष्ट, सप्रेमा पृथिवीपतिः ॥ ५२७ ।। अलं विकल्पस्तन्वङ्गि, स एवास्मि तत्र प्रियः । गुणैः कुन्दावदानस्ते, समाकृष्टः समागमम् ॥ ५२८ ॥ पटचित्रेऽपि दृष्टा मे, मनः पूर्वमपाहरः । कृशाङ्गि ! वपुरप्यागा-न्मनोऽनुपदि मेधुना ॥ ५२९ ॥ मण्डलीकृतकोदण्डः, स्वयं साहायके स्थितः । ममात्तमार्गणो मार्ग, स्मर एवाभवत्पुरः ॥ ५३० ॥ इति वादिनि भूपाले, तत्र धात्री समे युषी । तेस्तैनिश्चित्य ते पाण्डे, चिह्नः कुन्तीमवोचत ॥५३१।। वत्से ! पाण्डमहाराज-स्त्वामुपागाव प्रियोतिथिः । प्रथयातिथ्यमुत्थाय, तन्मनःप्रणयोचितम् ॥५३२॥ इत्युक्ता मा समुत्तस्थौ, मलजमवदन ताम् । जानामि किमहं मात-कचितं सर्वमाचर ॥ ५३३ ।। तयोबिंधाय गान्धर्व, विवाहमथ भपतिम् । उवाच धात्री धात्रीश!, पत्ते कस्यास्ति तत्कुलम् ? ॥ ५३४ ॥ यत्राभूत्रिजगद्दत्त-शान्तिः शान्तिजिनेश्वरः । द्वेधा धमाभृतां चक्रे, चक्रवर्ती बभूव यः ।। ५३५ ।। । रञ्जितं भवता विश्वं, स्वगुणधवलेरपि । राग गुणानुरागेण, तदेपाऽपि त्वयि व्यधात् ॥ ५३६ ।। यादवेन्द्रमतिक्रम्य, मया वां संगमः कृतः । त्वमप्युर्वीश ! कुर्वीथा-स्तद्यत्तय कुलोचितम् ।। ५३७ ।। इत्युदीर्य प्रयातायां, तस्यां कापि लतान्तरे । तस्य | प्रेम्णोऽनुरूपेण, यथा तावष्यदीव्यताम् || ५३८ । मन्मथो मिथुने तत्र, भृशमादेशकारिणि । धर्मार्थाम्यां पुमर्धाभ्यां, बहुंमन्यस्तदाऽभवत् ॥ ५३९ ।। स्मरः प्राप परां कोटि-मनयोरेकचित्तयोः । मूलं समरसापत्ति-निकामं काममोक्षयोः ॥ ५४०|| तयोः क्रीडाजुषोः स्वैरं, क्षीणा क्षणमिव क्षया : गच्छन् कालः सुखोकी, भूयानपि न लक्ष्यते ॥ ५४१ ॥ निशि
१ 'राजस्येत्यक्ष 'प्रय० । २ यत् कुलं ते तवास्ति, तत्कुलं कस्यान्यस्य अस्ति ? नास्तीत्यर्थः । ३ 'त्कर्षे' प्रकद्वयः।
५४ा
तदाऽभवत् ॥ ५३९ । म्यताम् ॥ ५३८ ॥ मम ।। ५२७ ।। इत्युदय ५२६ ॥ यादवेन्द्रमतिका ५३५ ।।
॥१८॥