________________
१९॥ भीमोऽम्येत्य तमायान्तं, प्रीत्याऽऽश्लिष्य चयस्यवत् । सौधार्पणाधमाधाय, स्वागतं चेत्यवोचत ।। ८२०॥ कुब्जस्ते सूपकृत् सूर्य-पाको रसवतीमसौ । बेत्तीति श्रूयते तां मे, दर्शयास्ति कुतूहलम् ।। ८२१ ।।
गिराध्य दधिपर्णस्य, कुजो रसवती स ताम् । निष्पायाभोजबीम-भूपाल मानुजीविनम् ॥ ८२२ ॥ दधिपोंपरोधेन, तत्स्वादं च परीक्षितुम् । आनाग्य भैम्यपि स्थाले, कृत्वा तां बुभुजे स्वयम् ।। ८२३ ।। तत्स्वादमुदिता भैमी, जगाद पितरं रहः ! कुब्जः खोऽस्तु वा तात!, नलः सैष न संशयः ॥ ८२४ ॥ मुनि नी ममाऽचख्यौ, पुरा ह्येतद्यथा | मुवि । नलो रसवती मूर्य-पाको जानाति नापरः ।। ८२५ ।। परीक्षान्तरमप्यस्ति, स्वसंवेदनसिद्धिकम् । संस्पर्शमावतोऽप्यस्य, स्यां सरोमाञ्चकशुका ॥ ८२६ ॥ दधिपर्णमधाइय, स्वगृहे सपरिच्छदम् । वैदर्भस्त्वं नलोऽसीति, कुजं वक्ति स्म सादरः ॥ ८२७ ! कुब्जोऽप्यूचे स्मितं कुर्व-त्रयं वः क इत्र श्रमः । क नलः स्मरसंकाशः', क चाहं दृग्विपाञ्जनम् ॥ ८२८ ।। भैम्यवोचत्ततस्तात !, मनामपि वपुर्मम । अङ्गुल्या संस्पृशत्वेष, कुर्वे येनास्य निर्णयम् ॥ ८२९ ॥ राजाऽऽदेशाचतः कुब्ज-स्तस्याः मूक्ष्मनिपातया । वक्षश्चास्पृशदल्या, जातं च पुलकारैः ॥ ८३० ।। आः शठोऽसि परित्रातः, क यास्यसि ममाग्रतः । इत्याधुदीर्य तं भैमी, बलादभ्यन्तरेऽनयत् ।। ८३१॥ भैम्याः प्रेमोचितैस्तैस्तै क्यै. राीभवन्मनाः । तस्माद्विल्वाद करण्डाच, दुक्लाभरणानि सः ।। ८३२ पर्यधाच समाकृष्य, रूपं चासादयनिजम् । विरहोपचितप्रेमा, तामाश्लिष्यत् प्रियां नलः ॥ ८३३ ।। युग्मम् ॥
१ प्रासादस्य अर्पणादिकम् ।