________________
-16
स प्रत्यासनमासन-मूर्छः पप्रच्छ देवलम् ॥ ५४९॥ भूहि बन्धो ! प्रबन्योऽय-मधुना कीदृशोऽभवत् । । वनमायातपूर्वी च, | लक्ष्यते राक्षसो यतः ।। ५५० ॥ शशंस योपि मो विप!, कोऽपि पीनवपुः पुमान् । अध्यशेत शिलामेत्य, तूलिकामिव लीलया ॥ ५५१ ॥ वेगादायस्य तमितो, द्वितीयमित्र पर्वतम् । निरीक्ष्य रक्षसां नेता, निनाय निजभूषरम् ।। ५५२ ॥ एतावत्यन्तरे क्रूरै-रुस्कृत्योत्कृत्य खण्डशः । ध्रुवं कवलयांचने, म रक्षोभिर्बुभुक्षितैः ॥ ५५३ ।। त्वां वध्यवेषमुवीक्ष्य, ध्रुवं । संभावयाम्यहम् । कश्चित्तदैव पर्याये, सुकृती त्यक्तवानसन् ॥ ५५४ ॥ तच्छ्रुत्वाऽतीव चक्रन्द, वजाहत इन द्विजः । हा परोपकृतिप्रौद 1, नियूदाद्भुतसाहस ! ।। ५५५ ।। ममाघमर्ण्यमाषाय, गत्वा राक्षसपासनम् । विश्वरक्षाक्षमैतिः 1, प्राणैरश्रीषयः कथम् । ॥ ५५६ ।। न त्यया विदधे साधु, प्राणामपि रक्षता। यतस्तृणमणिस्थाने, इन्त चिन्तामणिर्गतः ।। ५५७ ।। स विप्रो विलपन्ने, निज संप्रेष्य मानुषम् । पृथायाः कथयामास, कथा दत्तव्ययामिमाम् ॥ ५५८ ॥ पृथापि सह पाश्शाल्या, पहिलं मार्गमथुमिः । कुर्वती वनमभ्यागाव, मार्घ धर्मसुतादिभिः ॥ ५५९ ।। काम्येऽपि कानने तस्मि-नस्पृशन्तो रति कचित् । संगैताः केसरस्याघ-स्ते सर्वे देवशर्मणा ।। ५६० ।।
अथ शोकेन पक्ष्मान्त-बान्ताश्रुकणघोरणिः । युधिष्ठिरमभाषिष्ट, द्विजः खानुशयाऽऽग्नयः ।।५६१|| इदं विश्वजनीनेन, मत्प्राणत्राणकाक्षिणा । ह हा हा दुःश्रम(ब)तेन, स्वद्धात्रा कर्म निर्ममे ॥५६२॥ प्रणन्तुं कुलदेवीभ्यो, यद्गतोऽस्मि दुनोति तत् । तत्रान्तरे महात्माऽसौ, गत्वा रक्षोमुखेऽपतत् ।। ५६३ ।। अयोवाच तपासूनुः,नृतैकनिकेतनम् । मा विपद महाभाग !,
१ देवपूजकम् । २ स्थाने । ३ मुन्दर । ५ मिलिताः । ५ सत्यैकगृहम् ।