________________
श्रीपाण्डवपरिवम् ॥ सर्यः७॥ ॥१३९॥
277 पर्याप्त परिदेवितः॥ ५६४ ॥ न जातु यातुधानेन, मदन्धुः परिभृयते । नमस्काण्डेन चण्डांशुः, किं कदापि विलुप्यते । ॥ ५६५ ॥ भीमस्य भुजपाशेन, लीलयाऽपि निपीडितः । कृतान्तस्यान्तिकं गन्ता, वको बक इव ध्रुवम् ॥ ५६६ ॥ इति IN पद्रवः तस्मिन् वदत्येव, मुक्तवत्कारमम्बरात् । पपात मुण्डमुण्ड-गण्डौलोपमं पुरः ॥ ५६७ ।। चकम्पे काश्यपी शैलाः, पेतुर्यस्मि| निपेतुषि । । तन्किमेतदिति श्रोभा-ने ऐशत दहः ॥ ५६८॥ भीमस्य प्रथितस्तेऽथ, चिनिश्चिक्यिर शिरः । तदैव मुक्तकण्ठं च, सर्वे परिदिदेविरे ॥ ५६९ ॥
चक्रन्द नन्दनः पाण्डो-या॑यानुज्झितथीरिमा। हा! वत्स ! विश्वमाधार !, हा! हिडम्बविडम्बन! ।। ५७० ॥ अवधीस्त्वं नरव्याघ्र !, पुरा राक्षसकुञ्जरान् । किमिदानी बकेनापि, लम्भितोऽसि दशामिमाम् ? ॥५७१ ॥ वकं हत्वा ध्रुवं | पार्थों, विधाता वैश्यातनाम् । त्वयाऽधुना विमुक्तास्तु, भविनास्मः कथं वयम् ? ॥५७२।। सुखं निद्रायमाणाना-मतिश्रान्तिजुषां पथि । को नाम यामिकोऽस्माकं, भविष्यति विना त्वया ? ।। ५७३ ।। प्रचण्डतरमाऽस्माक-मगाघेऽध्वमहाम्बुधौ। उपाचोदाकाष्ठेन, वत्स! पोतायितं त्वया ।। ५७४॥मामिदानीं त्वया सौम्य-त्यक्तं विधुमिवाधुना । बाद बाधिष्यते क्रूरः, सुयोधनविधुतुदः ॥ ५७५ ।। अथवा तव सार्थेन, यास्यतो मम निश्चितम् । विरोधे सावधानोऽपि, किं विधाता सुयोधनः ? ॥ ५७६ ॥ इत्थं विलापविकलो. यावदालोकते पुरः । तावद्धर्मात्मजः कुन्ती, जातमूर्छामुदैवत ।। ५७७ ॥
१ शोकैः । २ 'तोद्योत०' सोधत०' प्रत्यन्तर० । ३ (सौम्यो बुधः,) तेन त्यक्तो रहितस्तम् । (४ ग्रहपश्नकसंयोग, दृष्ट्वा न प्रहर्ष वदेत् । यदि न स्यादुधस्तत्र, तं दृष्ट्वा ग्रहणं वदेन ॥' एतदनुग्गमिनीयं कल्पना ।)
॥१९॥