________________
नापरस्य कदाचन ॥ १५० ॥ तवास्मिन्नपि चेतश्चे-दुपकारतरङ्गितम् । तदस्य तोषमेष्यामः, सकदाराधनादपि ॥१५१॥ ततः किरीटिना काम, भवत्वेवमितीरिते । सानीर्माणमृगीचच-न्तर्धानभुपागमत् ।।१५२॥ चाचं जय जयेत्यु-कचरन्ती कृतानतिः । क्षणादाविरभूत् तस्य, त्रियेचरचम पुरः ॥१५३॥ नेत्रकोणेन कौन्तेय !, सप्रसादमुदीक्ष्यताम् । स्मृतिमात्रादुपस्थेयं, भूयोऽपीति विसृष्टवान् ॥ १५४ ॥ मणिचूडस्तदालोक्य, कलितोत्साहसाहसः । विद्याः सापयितुं जिष्णो-निदेशादुपचक्रमे ॥ १५५ ।। स्वल्पैरेव दिनैः पार्थे, स्वयम्मुत्तरसाधके । विद्यास्तस्यामवन् सर्वा, निर्विघ्नं निवृत्तयः ॥ १५६ ॥ ___अथोद्यत्किङ्किणीकाण-झणत्कारिदिगन्तरम् । मूर्छितार्कच्छविस्वर्ण-पताकाशतभूषितम् ॥ १५७ ॥ विद्युदुद्दथोतसध्रीचीमैरीचीः परितः किरत् । विमानद्वयमाकासा-मणीमयमत्रातरत् ॥१५८ ॥ (युग्मम् ) ततोऽवतीय पर्याय-वर्जमूर्जस्वलद्युतः । पार्थ च मणिचूड च, प्रणेमुव्योमचारिणः ॥ १५९ ॥ तदात्वमङ्गमर्त्य, दिव्यैरुद्वर्तनस्तयोः । सपांचक्रिरे केचित्, कबोष्णैर्गन्धवारिभिः ॥१६॥ गोशीर्षचन्दनक्षोदै-विलिप्यानंवलेपिनः । वावुमौ रभसा केचि-दिव्यवासांस्यवासयन् ॥१६॥ हारकुण्डलकेयूर-किरीटकटकादिभिः। माणिक्यखचितैः केचि-दूषणैस्तावभूषयन् ॥ १६२ ॥ कैश्चिद्वारिमराभुन-नूतनाम्भोदसोदरम् । तयोरुपरि मायूर-मातपत्रमधार्यत ॥ १६३ ॥ अनेकप्रहतातोद्य-वेणुवीणालयानुगम् । पुरः सङ्गीतमातेनुस्तयोविद्याधराङ्गनाः ।। १६४ ॥ तयोनिःसीमसवश्री-प्रशस्तिश्शिदावरम् । अकठोरगिरः पेतुः, पुरः खेचरबन्दिनः॥१६५।।
१ देवाना। २ विद्याधरसेना । ३ आगन्तव्यम् । ४ वशवर्तिन्यः । ५ अनुक्रमं वर्जयित्वा । ६ तदात्वं-तत्कालम् । | - अगर्विष्ठा नम्रा इति यावन |