________________
भीपाण्डव चरित्रम् ॥ सर्गः ५॥
॥७४।
147' चन्द्राननामथादाय, भेरीभाकारडम्बरैः । हयौपहेषितेदन्ति-वृहितैर्भटगर्जितः ॥१६६॥ नमो विभिन्मुना सेन्य-सं- मणिचूटभारेण नभःसदाम् । तावुभौ द्राक् प्रतस्थाते, विजयागिरि प्रति ॥१६७।। (युग्मम् ) प्रभापल्लवितैः क्षुद्र-विमानैः परिवा
|स्य विद्यारिते । चक्रतुस्तद्विमाने द्या-मपरार्केन्दुतारकाम् ।। १६८ ॥ तो बाहुवीर्याद्वैतादयौ, वैतात्यगिरिमूर्धनि । बलोमिदुर्घरौ
साधनम्। रत्न-पुरद्वारमुपेयतुः ॥ १६९ ।। तत्रात्रासमावासान् , परिगृय धनंजयः। क्षणेन प्राहिणोद् दूत, विद्युद्वेगाय वाग्मिनम् IN
विद्युद्धेमो॥ १७० ॥ स विद्युद्वेगमभ्येत्य, कृतावष्टम्भमभ्यधान् । जल्पति त्वामनल्पौजा, मध्यमः पाण्डवोऽर्जुनः॥१७१॥ मदीय
परि द्वयोर्गसुहृदश्चन्द्रा-वतंसतनुजन्मनः । अपय श्रियमागत्य, मार्गणा मार्गयन्ति मे ॥ १७२ ॥ नो चेदमी पुरस्तावत्, कलान्तरपदे शिरः । भवदीयं ग्रहीष्यन्ति, ततोऽनु सुहृदः श्रियम् ।। १७३ । लनिशम्य मनः गगाह स. कोपागमविष्णुधीः । भूमिगो
मनम् ॥ चरकीटोऽय-मरे ! को नाम सोर्जुनः ? ॥ १७४ ॥ द्रुममेवाजुनं विनः, सचेत् कश्चिदिहागतः। तस्योच्छेदाय जागर्ति, सैष कौक्षेयको मम ॥ १७५ ॥ महोऊर्यानलस्याद्य, मणिचूडं दिक्षितः। भविष्यति ध्रुवं सोऽय-मर्जुनः प्रथमेन्धनम् । ॥ १७६ ॥ तदरे ! सत्वरं गत्वा, बेहि त्वं निजमर्जुनम् । अयमायात एवास्मि, रणाय प्रगुणो भव ॥ १७७ ॥
इत्युदीर्य स दोर्वीर्य-गर्वचरितमानसः । अनभिन्नातदैन्यानि, सैन्यानि समवर्मयत् ॥१७८।। दूनोऽपि वाग्निकारं त-मागत्याऽऽख्यत् किरीटेने। रिपोरनात्मनीनेन, तेनाभूत सोऽपि मस्मितः॥१७९॥ पार्थोऽपि नातिसंरम्भा-दनीकं समनीनहत् ।। मृगोच्छेदेऽपि कि कामं, सिंहः संरम्मते क्वचित् ॥१८०॥ विद्युद्वेगोज्य निर्गत्य, नगरात् पृतनाभरैः । क्षणादरौत्सीहीभत्सु, १ भयरहितं यथा तथा । २ वाणाः । ३ वाचाऽपमानम् । ४ आत्मनोऽहितेन ।
।। ७४॥