________________
श्रीपाण्डव- चरित्रम् ॥ सर्गः१॥
शान्तनो | सत्यवतीयाचना।।
अन्यदा यमुनातीरे, विहरन् स मनोहराम् । कन्यामालोकशामास, कांचिनारि निषेदुपीम् ॥१५८॥ स तस्याः स्पृहणीयेन, रूपेण हतमानमः । काऽसि त्वमिति तामेत्य, पप्रच्छ मानोनालः ॥१५९ ॥ जगाद याणि भगालं, कालिन्दीकच्छवासिनः । नौतन्त्राधिपतेः पुत्री, कन्या सत्यवतीत्यहम् ।।१६०॥ ताताज्ञां प्राप्य धर्मण, वाहयामि तरीमहम् । भवेत् कन्या कुलीना हि, पित्रादेशवशंवदा ॥१६१ ।। श्रुत्वेति नीतितत्वज्ञः, क्षणेन क्षितिपोत्तमः । तदर्थमर्थी भवितुं, ययौ तत्पितुरन्तिके ॥ १६२ ।। स्वागतक्रिययाऽनन्य, सोऽपि शान्तनुभूपतिम् । देवाज्ञया प्रसीदेति, विनयेन व्यजिज्ञपत् ।। १६३ ।। अभाषिष्ट निविष्टं तं, पतिर्थाव्यास्तरीपतिम् । सधर्मचारिणी मेऽस्तु, सुता सत्यवती तव ।। १६४ ॥ अथाभ्यधत्व नौतन्त्र-स्वामी विनयवामनः । गृहमभ्यागतो देव !, त्वमर्थी केन लभ्यसे ? ॥१६५। परं पतिवरामेना, न तुभ्यं दातुमुत्सहे । गाङ्गेयः खेचरीगेय-बाहुर्यत्तेऽस्ति नन्दनः ।। १६६ ॥ सति राज्यधरे तस्मिन् , दोष्मष्मनिषूदने । अस्या यस्तनयो भावी, तस्य राज्य कदापि न ॥ १६७॥ वधूनामवरोधत्वं, कारागारं विदुर्बुधाः । यासामभाग्यभाजां हि, राजा भवति नात्मजः ॥ १६८ ॥ तन् प्रसीद कलत्रार्थ-मन्यत्र व्यवसीयताम् । उदारास्वादृशां दाराः; संपत्स्यन्ते पदे पदे ॥ १६९ ॥ अपार्थप्रार्थनः सोश्थ, बभार म्लानमाननम् । सकृदप्यपराद्धेषु-र्धानुष्कः किं न यते ।। १७० ॥ दध्यौ मृपोऽभ्यधादेष, नौपतिः सोपपत्तिकम् ।। नृपश्चन्नास्य दौहित्रा, किं जामात्रा मया फलम् ॥ १७१ ॥ न चान्तरेण गाङ्गेयं, धुर्यों राज्यस्य संभवी । न द्याकाशप्रकाशाय, प्रभुरन्यो विना रविम् ॥ १७२ ॥ दत्तेऽवश्यं न चान्यस्मै, राज्यमूर्जस्वि शान्तनुः । सुधासर्वस्वमम्मोधि
१ वीरगनाशके । २ — संभवन्ति ' इति प्रत्य० । ३ महत् ।
॥६
॥