________________
श्रीपाण्डव चरित्रम् ।। सर्गः१॥
निस्यन्द-मयो यदयमाददे । ईग्ब्रह्मव्रतं भीष्मं, भीमस्तनप गीयताम् ।। २१९ ॥
सत्त्वं चेदेकमप्यस्ति, किमन्यबहुभिर्गुणः। तदेव हन्त ! चनास्ति, किमन्ययहुभिर्गुणः ॥२२॥
अहिंसा ब्रह्मचर्य च, पितृभक्तिश्च निश्चला । यत्रिभुवन श्लाघ्याः, शान्तनोस्तनुज गुणाः ॥ २२१ ॥ भवेत्रतानां पारीणो, मा स्म रीणः क्वचिद्भवेः । इत्यभिष्टुत्य निश्छच, सद्य स्वं खेचरा ययुः ।। २२२ ॥ ततो दुहितरं तूण-माइयोत्सङ्गसङ्गिनीम् । कुर्वन्नुदीरयामास, कुमारं नाविकेश्वरः ॥ २२३ ।। गुणग्रामकवास्तव्यो, नास्त्येव त्वत्समः पुमान् । पितुर | कृतं सद्यो, यद्ब्रह्मवतमद्धतम् ।। २२४ ॥ तबानेन चरित्रेण, चित्रीयितमनाविरम् । वृत्तान्तमेकमाख्यामि, कुमार ! भृणु
नौपतिना गाङ्गत्यस्य सत्यवतीपिटकुलं कथितम् ।।
॥८॥
कतं सयो। २२५॥
विहरणहमेकदा
कालिन्दीकूलपालीषु, विहरहमेकदा। अशोकानोकहतले, विश्रामाय समागमम् ॥ २२६ ॥ तैदास्वजातां केनापि, तत्र निस्त्रिंशचेतसा । सश्रीकामुज्झितामेका-मद्राक्षं मक्षु बालिकाम् ॥ २२७ ॥ अपत्यमनपत्योऽहं, स्पृहयालुरहर्निशम् । सुरूपां तामुपादातुं, प्रवृत्तोऽस्मि सविस्मयः ॥ २२८ । विजाति; सुजातिळ, काऽप्यसाविति वेत्ति कः । एवं विकल्प्य व्यावृत्य, चलितोऽस्मि स्ववेश्मनि ।। २२९ ।। अत्रान्तरेऽन्तरिक्षान्त-रुल्ललास सरस्वती । अस्ति रत्मपुरे स्वस्ति-धाग्नि रत्नाङ्गदो नृपः ॥ २३० ।। तस्य रत्नवतीकुक्षि-शुक्तिमुक्तेयमात्मजा । खेचरेणापहृत्यात्र, विमुक्ता पितृवैरिणा ।। २३१ । तामेतामतनुप्रेमा, शान्तनुः परिणेष्यति । इति व्योमगिरा बालां, ग्राहितस्तामहं तदा ॥ २३२ ।। तनयामनपत्यायाः, प्रियायास्ता
१ स्खलितः । २ अनोकहः-वृक्षः । ३ सत्कालोत्पन्नाम् । ४ " चलितमास्मि वेश्मनि प्रत्यन्तरत्रयपाल ।
॥८॥