________________
उदात्तं तत् क्रमायातं, को नाम त्रमित्र त्यजेन् ? ॥२०४॥ पर कुमार ! ये केचि-दवितारस्तवात्मजाः । न तेऽन्यस्य सहिप्यन्ते, राज्यमूर्जितवाहवः ।। २०५॥ त्वत्तो ये जन्म लप्स्यन्ते, पवित्रक्षात्रतेजसः । कस्तानीशिष्यते सोडु-मन्यः सिंहानिवाहवे? ॥२०६ ॥ राज्यमाच्छेत्तुमुसिक्तः, शक्तैस्ते तनुजन्मभिः । आत्तश्रीः पुनरश्रीको, भविता मन्सुतासुतः ।। २०७॥ इत्थं नानाऽऽधिवैधुर्य, भाबि संभाव्य भूरिशः। सुनायामायती तात!, पुनः स्खलति मे मनः ॥२०८॥ इत्युक्तवन्तं तं दृष्यबन्तः शान्तनवोऽभ्यधात् । एतामपि तवेदानीं, चिन्ता व्यपनयाम्यहम् ॥२०९।। शृणु त्वं व्योग्नि शृण्वन्तु, सिद्धगन्धर्वखेचराः । ममेकं मुषिताशेष-पापग्रहमभिग्रहम् ।। २१० । स्वर्गश्च सोऽपवर्गश्च, यस्य ख्याता फलद्वयी । आजन्म तन्मयो। पावं, ब्रह्मचर्यमतः परम् ।।२११॥ माता मातामहस्तादो, भाविनो वान्धवाश्च ये। एषामानन्दधुर्यस्य, व्रतस्यास्य किमुच्यते ? | ।।२१२ ॥ चारणश्रमण पर्व-मिति मे प्रतिपादितम् । प्रथम च चतुर्थ च, व्रतेष्वनुपमे व्रते ॥ २१३ ।। प्रतिपदे मया पूर्व, प्राणिनामभयव्रतम् । ब्रह्मवतमिदानीं तु, मम भाग्यमहो! महत् ॥ २१४ ॥ अस्तु स्तविपद्वानं, तार्तीयीकमपि ब्रनम् । पितशुश्रूषणं नाम, ममाजन्म निरत्ययम् ।।२१५।। इति प्रस्तुवतस्तस्य, श्रद्धालोमूर्ध्नि बन्धुरम् । भृङ्गबद्धस्वनोन्कर्ष, पुष्पवर्ष दिवोऽपतन् ।।२१६॥ उच्चेरुरिति वाचश्च, देवा धन्याऽसि जाहवि!। त्वं पासि शान्तनो ! श्लाघ्यः, सोऽयमीहग्ययोः सुतः ॥ २१७ ॥ सर्वेऽपि ज्ञानिनो व्रत, पृच्छामः खेचरा क्यम् । यद्येतद्तमाराध्धं, केनापि गृहमेधिना? ३२१८॥ तच्चसत्क
उदात्तः' इति प्रत्यन्तरद्वयपाठः । २ आत्ता-गृहीता श्रीर्यस्य यस्माद्वा। ३ 'धुन' इति प्रत्यन्तरत्रयपाठः । ४ रस्ता | । विपदा बानो बम्मानन् ।, देवि !' इति प्र०यपाठः ।