________________
श्री पाण्डवचरित्रम् ॥ सर्गः २ ॥
॥ ३३ ॥
कुर्वन् जास्फोटं, स्फोटयभित्र रोदसी । ततश्चाणूरमल्लोऽपि नियोदुमुपचक्रमे ।। ३९७ ॥ नयेोर्नवनवोन्मीलन्मलविज्ञानदर्शिनः । तदेकताना राजानो, जाताश्वित्रार्पिता हव ।। ३९८ ।। वाल्यचापल्यललिते-हरे मल्लातिशायिभिः । समुद्रविजयादीनां तदा कन्दलिता मुदः || ३९९ ।। विष्णुर्विज्ञाननिष्णात स्तदानीं पादेददेरैः । कंसस्य मनता सार्थ, कम्पयामास मेदिनीम् ॥ ४०० ॥
१
मीतस्ततो हरिं हन्तुमपरं मथुरापतिः । दुष्टं मौटिकमादिक्ष -मास्त्यकृत्यं दुरात्मनाम् ॥ ४०१ ॥ श्रीपति प्रति घावन्तं दृष्ट्वा मौष्टिकमादरात् । सीरपाणिरभाषिष्ट, रोपपाटललोचनः ॥ ४०२ ॥ रे रे ! दुष्ट ! दुराचार !, योदुम्मुतिष्ठसे कथम् ? | चण्डदोर्दण्डकण्डूति- मेष व्यपनयामि ते ॥ ४०३ ॥ इत्युदीर्य समुत्तीर्य, मञ्चाद्रोमाञ्चितो हल्ली । द्राग्ोधयितुमारेमे स मुष्टामुष्टि मौष्टिकम् ॥ ४०४ || आहतो हृदये विष्णु- चाणूरेणाथ मुष्टिना । यादवानां समं त्रापैः पतति स्म भुवस्तले || ४०५ ॥ हरिं मूर्च्छालमालोक्य, चक्रे हाहाखं जनः । उच्छलन्नासनात् कंसः पुनः किलकिलारवम् ॥ ४०६ ।। हरेः पुनः प्रहाराय स स्वं मलं समादिशत् । " भवेदासन्नपातानां मर्यादाया व्यतिक्रमः ॥ ४०७ ॥ समुद्यते हरिं हन्तुं तस्मिन्नुत्सृज्य मौष्टिकम् । तं दैः कूर्पराघातै बेलाद्वयावर्तयङ्गलः ॥ ४०८ ॥
अथोन्मीलित चैतन्यः, स्फारोजागरपौरुषः । उत्तस्थौ केशवः सार्क, यादवानां मनोरथैः ॥ ४०९ ॥ मूच्छांमेघावलीमुक्त - स्तेजस्तीव्रं वहन् हरिः । कंसस्य कौशिकस्येव, भानुवदुः सहोऽभवत् ॥ ४१० ॥ कृष्णेन विकसद्वक्त्रा - भोजमोजायितं
१ पदाघातैः । २ मझे ।
कृष्णचलयोमला
भ्यां मह
युद्धम् ॥
॥ ३३ ॥