________________
305
भीपाण्डवचरित्रम्॥ सर्गः ८॥ ॥१५३||
कमङ्गुली । विशालाक्षस्य पाण्डोश्च. तत्प्रीनेः प्रतिभूमिथः ॥ २८२ ।। ततः पाण्डमहाराज-कृतामुपकृति पराम् । सहस्सशो
1: इन्द्रविधाविशालाक्षः, कथयामास संसदि ॥ २८३ ।। सन्ति मे व्रणरोह-विहायोगमनादयः । अङ्गुल्याभरणस्यास्य, प्रभावानुभवा मुहुः ।। २८४ ।। तदस्य सपनाम्भोभिः, कुरु दिग्यौषधैरिव । निजाङ्गे गुंणमाणिक्य-रोहण! वणरोहणम् ॥२८५।। इत्युक्त्वा वृत्तान्तः॥ विरते तस्मि-अस्मयः कपिकेतनः। ज्येष्ठबन्धुमिवाश्लिष्य, खेचरेन्द्रमयोचत ।। २८६ ।। (युग्मम् ) ___आज्ञा युधिष्ठिरस्येव, तवापि ज्येतवान्धव ! | परोपकारसुरभि-मौलिमाल्यायतां मम ॥ २८७ ॥ एतच वैधि यन् | पूर्व, प्रस्थितस्य वनं प्रति । अर्पयित्वेदमार्यस्य, पाण्डस्तातः ममादिशत् ॥ २८८ ।। अङ्गुलीयमिदं वत्स ! विशालाक्षेण | मेर्पितम् । महाप्रभावमेतद्धि, सदा दध्याः स्वसंनिधौ ।। २८९ ।। अत्र चागच्छतः क्षिप्त-मार्येणापि ममाङ्गुलौ । कनीयसि
गरीयस्यो, ज्यायसां प्रेमसंपदः ।। २९० ॥ विशालाक्षस्य पाण्डोश्थ, द्वयोरपि नयोस्ततः । निष्यन्यूहमयं स्नेहः, संतानमनु- | वर्तताम् ॥ २९१ ।। इत्युक्त्वा विरतं भृत्वा, स्यन्दने सारथिः स्वयम् । रूदवणगणं पार्थ-मनैपीचन्द्रशेम्वरः ।। २९२।।
अनुदातं सुखेनाशु, रथेन मरुतां पथि । स गच्छन् दर्शयामास, वैनाढ्यं सव्यसाचिनः ।। २९३ ॥ स एष भरतक्षोणेः, सीमन्तः पुरतो गिरिः । मुदा विद्याधरीवृन्द-स्त्वद्यत्रो यत्र गीयते ॥२९४॥ पश्चाशद्योजनी पिण्ड-स्तदधं च समुच्छ्रितः। त्वद्यशोराशिविशदः, सैप राजति राजनः ॥२९५|| गतायां दशयोजन्या-मुर्घ श्रेण्यावुभे शुमे । अभितः शैलमासाते, दशयोजनविस्तुते ।। २९६ ।। इमां च दक्षिणणि, बेगतो वयमागताः । रथो रथाङ्गवाहुभ्यां, पश्याश्लिष्यति काश्यपीम् ॥ १ गुणरत्नानां रोहणाचल!। २ पुत्रपौत्रादिपरंपराम । ३ रजतमयः रूप्यमयः इत्यर्थः ।
॥१५॥